SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ कालिकाचार्यकथा । फलं तु वभ्रदुःखादि, भविता स्वीकरोषि चेत् । व्रतं तत्पापतो मुक्तिर्भवभ्रमणमन्यथा ॥४५॥ कुलकम् ॥ इत्युक्तो मुनीन्द्रेण, न प्रबुद्धो नृपाधमः ।। शकेभ्यो मोचितश्चार्य, देशान्तरमशिश्रियत् ॥४६॥ आलोचितप्रतिक्रान्ता गुरवो गच्छमाश्रयन् । तथा सरस्वत्त साध्वीं, व्रतमग्राहयत् पुनः ॥४७॥ मुख्यशाखिरभू राजा, सामन्ता अपरे पुनः शककूलादमी ऐयुरिति ख्यातिमगुः शकाः ॥४८॥ अथ सूर्यवदानं तच्छुत्वा मुदितमानसः । भृगुकच्छपुराधीशो, ज्येष्ठजामितनूद्भवः ॥४९॥ बलमित्रनृपो भ्रातृभानुमित्रयुतो गुरुन् । मन्त्रिणाऽथ विदघे, तत्मवेशमहामहम् ॥५०॥ युग्मम् ॥ गुरूणां कुर्वतां व्याख्यां, तत्रान्येधुपस्वसुः । भानुश्रियोऽङ्गभूर्दीक्षां, बलभानुरुपाददे ॥५१॥ जैनभक्तं नृपं ज्ञात्वा, पुरोधाऽवि(वी)वदन्मुधा । सूरिणा विजितः कण्ठीरवेणेव मतगजः ॥५२॥ पन्धपादपदाक्रान्तिर्दोषायेति पुरोधसा । उक्तोऽन्यदा नृपः स्माह, विसृज्यन्ते कथं मी ? ॥५३॥ यास्यन्त्येतेऽनेषणयेत्युक्तो विप्रेण भूपतिः । ऋजुत्वात् तां व्ययाद् यस्माद्, दुर्जनैः को न वश्यते ॥५४॥ घनागमेऽपि सुघनागमो ज्ञात्वेति मूरिराट् महाराष्ट्र प्रतिष्ठानामिधं पुरवरं ययौ ॥५५॥ (३) तत्र सूरीश्वरं सातवाहनोऽवनिवल्लभः । संघेन सहितः मावेशयदुत्सवपूर्वकम् ॥५६॥ व्याख्यानानन्तरं सूरिं, ससंघः सातवाहनः । विज्ञो विज्ञपयामास, श्रीमत्पर्युषणाकृते ॥५७!! जनानुवृत्या मयका, कार्यः स्यात् पश्चमीदिने । इन्द्रोत्सवस्तत् प्रसध, षष्ठयां पर्युषणां कुरु ॥५८॥ सरिः प्रोवाच पञ्चाशत्कादेर्जिनवरादयः । पुरा पर्युषितास्तद्वद्, गुरवो नस्तया वयम् ॥१९॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy