SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । पञ्चक्खीहोऊणं, पणमेऊणं च सूरिपयकमलं । थोऊण य भत्तीए, गओ सुरिंदो नियं ठाणं ॥७॥ सूरी वि य कालेणं, जाणित्ता निययाउपरिमाणं । संलेहणं विहेडं, अणसणविहिणा दिवं पत्तो ॥७१॥ सिरिकालगसूरीहि, पंभावणा जिण+........ । ...........सव्वत्यामेण, त.................. ॥७२।। ......................... पज्जो................ । ...........................................सुहाओ ॥७३॥ समाप्तोऽयं लघुपर्युषणाकल्पः ॥ कथाया दिगमात्रम् ॥ठाठ॥ मङ्गलं महाश्रीः ॥ 'पत्तनस्थप्राच्यजैनभाण्डागारीयग्रन्थसूची' इति पुस्तकस्य २६१ पृष्ठे अस्या एव कथाया प्रत्यन्तरं संदर्शितम्, तेनास्य प्रान्ते निर्दिष्ट श्लोकेन निश्चीयतेऽस्याः कथाया कर्तुर्नाम सिरिरविपहसूरीणं, सीसेणं विणयचंदनामेण । पज्जोवस(सव)णाकप्पो, एसो संखेवओ विहिओ ॥७॥ [११] श्रीजयानन्दसूरिविरचिता कालिकाचार्यकथा। ॥ अहं ॥ हयपडिणीयपयावो, तित्थुन्नइकारओ कलानिलओ । जयउ जयाणंदयरो, जुगपवरो कालगायरिओ ॥१॥ मगहेसु धरावासे, पुरे पुराऽऽसी निवो वयरैसीहो । सुरसुंदरि ति मज्जा, गुणजुत्तो कालो पुत्तो ॥२॥ धूआ सरस्सई से, कलाकलावेण सरसईतुल्ला । कुमरो सुरसमख्वो, कीलइ विविहाहिं कीलाहि ॥३॥ अह अन्मदिणे कुमरो, विणिग्गओ वाहवाहणनिमित्तं । चूअवणम्मि गुणंधरगुरुवएसं मुणइ एवं ॥४॥ + पत्रमन्तिममर्द्धमत्र त्रुटितं प्रतौ ॥ १ जणाणं • PI P2 । २ रसिंहो DI | ३ • मित्तो P2 । For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy