SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । पुरओ पुरोहिओ अह, पभणइ दट्रूण जिणमयं रायं । आराहिएहि एहिं, पासंडेहिं च किं धम्मो(?) ॥४५॥ पडिकूलेहिं वयणेहिं, कह वि उत्तरइ नेव निवचित्तं । अणुकूलेहिं वयणेहि, सइ .......................(2) ॥४६॥ एए साहू जत्थ य, चलंति चरणेहिं तं च [तहि?] तित्थं । कह तुम्हाणं चरणेहिं, जुज्जए फुसिउं नाह! ॥४७॥ इय सुणिऊणं राया, तह ति पडिवज्जए तओ नयरे । सोऽणेसणं मुणीणं, कारावइ पइगिहं निच्चं ॥४८॥ ते वि अपज्जोसविया, इय नाऊणं मुणीसरा चलिया । मरहट्ठदेसमंडणपइट्ठाणपुरस्स याभिमुइं ॥४९॥ जाणाविओ च पदम, पज्जोसवणं न ताव कायव्वं । जाव य अम्हाणं चिय, आगमो होइ नरनाहो ॥५०॥ महया विच्छडेणं. पवेसिया सालिवाहणनिवेणं । परमारिहेण तेणं, पइट्ठाणपुरम्मि निययं[मि] ॥५१॥ वंदणवडियाए आगएण भणियं च तेण भूवइगा । पज्जोसवणं आहण, छट्ठीदिवसम्मि भुवणपहू ! ॥५२॥ जओ भदवयसुद्धपंचमिदिणम्मि इंदस्स हवइ जत्तमहो । तं सव्वं(तम्मव्वं ?) मह नयरे, कुसुमफलाणं असंपत्ती ॥५३॥ सो मुरी मुत्तहरो, भणइ तओ एरिसं अजुत्तं ति । चउदसपुव्वधरेहि, मणियं एवं........................ ॥५४॥ अवि चलइ मेरुचूला, सूरो वा उग्गमिज्ज अवराए । नो पंचमीए रयणी, पज्जोसवणा अइक्कमइ ॥५५॥ [जओ मणियमागमे ] जहा णं भगवं महावीरं वासाणं सवीसइराए मासे वइकं ते वासासासं पजोसवेह, तहाणं गणहरा वि । जहा गं गणहरा तहाणं गणहरसीसा वि। जहा णं गणहरसीसा तहा णं अम्ह गुरुणो वि । जहा णं अम्ह गुरुणो तहा णं अम्हे वि वासावासं पज्जोसवेमो, नो तं रयणिमइक्कमिजत्ति । परं तुम्ह अन्भत्थणयाए-स धम्मस्स अभत्थणयाए चउत्थीए आगच्छइ त्ति । ताहे भणियाओ राइणा अंतेउरियाओ जहा-तुम्हे पक्खियपडिक्कमणत्थ अमावसाए उववास काऊण उत्तरपारणयाए साहवो पडिलाभित्ता पारेह । तहेव कयं ! जायं पडिवयाए उत्तरपारणयं । तं च सवलोएहिं कयं ।। . पत्र भ्रष्टपाठः प्रतौ ॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy