SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीविनयचन्द्रसूरिविरचिता L2आदर्श प्रान्तोल्लेखः-- इति श्रीकालिकाचार्यकथा संक्षेप[तः] कृता । संवत् १५ आषाढादि ७७ वर्षे लिखितम् ॥ नक्षत्राक्षत्र(त)पूरितं मरकतस्थासं विशालं नमा, पीयूषधुतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्रीवधूः, तावभन्दतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ॥१॥ संवत] १५७७ वर्षे कार्तिक सुदि १५ शुक्रे ओसवालज्ञातीय साहडूंगरभार्यादेल्हणदेपुत्र साहवीजपालसाह संघपतेन(तिनाह) पश्चमी उघाड(पाट)नार्थ श्रीकल्पपुस्तिका लिखाप्य उपाध्यायश्रीउदयराजेन प्रदत्त(ता) पीडउद्ग्रामे ॥ श्रीरस्तु॥ [१०] श्रीविनयचन्द्रसूरिविरचिता कालिकाचार्यकथा। देविंदविंदनमियं, सिवनिहिसंपत्तिपरमसासणयं । निजियपरमयसमयं नंदउ सिरिवद्धमाणसासणयं ॥१॥ रिसहाइजिणवराणं, [य?] पंचकल्लाणगाई पत्तेयं । थोऊण अहं वंदे, गोयमपमुई मुगणहारी ॥२॥ अत्थि धराधासपुरे, नरनाहो वय[२]सिंहनामो नि । सुरसुंदरी पिया से, पुत्तो कालयकुमारो य ॥३॥ वाहाणं वाहणियाइ, पडिनियत्तेण तेण आरामे।। दिवो गुणायरगुरू, नमिओ सो साइए एवं ॥४॥ असा(स्सा)रो संसारो, गयवरकन्नु व्व चंचलं जीयं । संशाणुरायतुल्लं, तारुनं विन्भमा य तहा ॥५॥ इय मुणिऊणं गिण्हइ, स. पंचसएहि भडेहिं सो दिक्खं । गीयत्यो संजाओ, सुत्तत्यविऊ मुणी जाओ ॥६॥ सूरीहिं पए ठविओ, पंचसएहि मुणीहि संजुत्तो । विहरतो संपत्तो, कमेण उज्जेणिउजाणे ॥७॥ For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy