SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shei Kailashsagarsur Gyanmarde नाभिगमनमुच्यते । दक्षिणां दिशं गच्छतोऽभिमुखत्वासंभवात्. किन्तु गमनमात्रम् । सप्तदशे सगेपि “प्रजमाम नभश्चन्द्रः" इति प्रकर्षेण गमनवचनं । नभोमध्यातीतत्वमाचष्टे । अंशुमन्तमिति चन्द्र एवोच्यते । भानुमन्तं दीप्तिमन्तम् । वृपं श्वेतम् । अस्मिन्समें छेकानुपासः न तु यमकम्, अर्थ भेदाभावात् । तदुक्तं काव्यप्रकाशे-" भिन्नार्थानां ध्यादीनां वर्णानां विवृत्तिर्यमकम्" इति ॥ १ ॥ पापानि दुःखानि ॥२॥ भुवि मन्दरो लक्ष्मीवान् । लोकस्य पापानि विनाशयन्तं महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तं ददर्श शीतांशुमथा भियान्तम् ॥२॥ या भाति लक्ष्मी वि मन्दरस्था तथा प्रदोषेषु च सागरस्था । तथैव तोयेषु च पुष्करस्था रराज सा चारुनिशाकरस्था ॥ ३॥ हंसो यथा राजतपञ्जरस्थः सिंहो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वित कुञ्जरस्थश्चन्द्रो विवभ्राज तथाऽम्बरस्थः ॥४॥ स्थितः ककुमानिव तीक्ष्णशृङ्गो महाच छः श्वेत इवोच्च शृङ्गः । हस्तीव जाम्बूनदबद्धशृङ्गो रराज चन्द्रः परिपूर्णशृङ्गः॥ ५॥ विनष्टशीताम्बुतुषारपङ्को महाग्रयाहविनष्टपङ्कः । प्रकाशलक्षम्याश्रयनिर्मलाको रराज चन्द्रो भगवान् शशाङ्कः ॥६॥ प्रदोषेषु सागरः । तोयेषु पद्म श्रीमत् । तद्वत्तदानी चन्द्रो विशिष्टलक्ष्मीको बभूवेत्यर्थः । अत्रान्यस्यान्यतासम्बन्धान्मन्दरादिलक्ष्मीरिखास्य । लक्ष्मीरिति सादृश्याक्षेपानिदर्शनालङ्कारः । तदुक्तं काव्यप्रकाशे निदर्शनायाम्-“ अभिमान्यस्तु सम्बन्ध उपमापरिकल्पकः" इति ॥ ३॥ स इनि राजतपअरस्थः गगनगर्भस्य ज्योत्स्नाक्षालितत्वात । मन्दरकन्दरस्थः तस्य श्वेतगिरित्वात् । गर्वितकुचरस्थः नीलरूपस्य नभस उपर्यवस्थानात् । अत्र पुष्टत्वादीनां साधारणधर्माणामनुपादानाल्लुप्तोपमालङ्कारः॥४॥ स्थित इति । परिपूर्णशृङ्ग परिपूर्णकलः । अत्र शृङ्गशब्दस्य विषाणाद्यर्थ भेदेऽपि बिम्बप्रतिबिम्बभावेनौपम्यम् ॥५॥ विनष्टेति । शीताम्बु हिमाम्बु, तुषाराः पृषताः, पङ्कः तमः, विनयाः शीताम्बुतुपारा एव पङ्काः यस्मिन् मध्यं गतं, गगनस्येति शेषः । यद्वा तारामध्यं गतम् अंशुमन्तं चन्द्रम् । भानुमन्तं दीप्तिमन्तम् ॥ १ ॥ लोकस्वर । पापशब्देन पापफलं दुःखमुच्यते, लोका कादकत्वाचन्द्रस्य दुःखविनाशकन्वम् । यद्वा सूर्यचन्द्रादीना लोकपावनत्वादिति भावः ॥ २॥ या लक्ष्मीः मन्दादि पाने ! पानिमा लक्ष्मीः चारुनिशाकरस्था मातीति सम्बन्धः ॥३॥४॥ परिपूर्णशृङ्गः परिपूर्णकलः ॥५॥ महाग्रहमाहविनष्ट पङ्कः महाग्रहः सूर्वः तस्य ग्राहण किरणसकोग विनष्टः विनाशितः पस्तमो For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy