SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir वा.रा.भू. ॥१४॥ स०२ रामानु०-कैलासंत्यादि । आलिखन्तमिति लिङ्गव्यत्ययः । डीयमानामिव उद्गच्छन्तीमिव । डीयमानत्वादिविशेषणविशिष्टा या तस्या लङ्काया महती गुप्तिम्, सागरं च, रावणं घोरंटी .सं.का. रिपुं च निरीक्ष्य ज्ञात्वा वानरश्चिन्तयामासेति संवन्धः ॥ २३-२६ ॥ चिन्ताप्रकारमाह-आगत्यापीत्यादिना । अत्र अपिशब्देन दुस्तरसागरलङ्घनपूर्वकमागमनमेव दुर्घटामिति सूच्यते ॥२७॥ न केवलं वानरैरसाध्या, किन्तु रामेणाप्यसाध्येत्याह-इमामिति । सः सालगिरिभूबिदलनादिषु दृष्टपराक्रम इत्यर्थः॥ २८ ॥ अवकाश इति । मान्त्वस्यावकाशाभावः आसुरप्रकृतित्वात् l दानस्यावकाशाभावः अर्थोपचितत्वात् । भेदस्यावकाशाभावः वलदार्पतत्वात् । युद्धस्थावकाशाभावः बुदिपराकमयुक्तत्वात् ॥ २९॥ चतुर्णामिति । गतिः प्राप्तिः, संभावितेति शेषः ॥३०॥ संपूर्णी राक्षसैोरै गैर्भोगवतीमिव । अचिन्त्यां सुकृतां स्पष्ट कुवेराध्युषितां पुरा ॥ २४ ॥ दैष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः । रक्षितां राक्षसै|रैर्गुडामाशीविषैरिव ॥२५॥ तस्याश्च महती गुप्तिं सागरं च निरीक्ष्य सः। रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ २६ ॥ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः । नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥२७॥ इमां तु विषमां दुर्गा लङ्कां रावणपालिताम् । प्राप्यारि स महाबाहुः किं करिष्यति राघवः ॥२८॥ अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते । न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ २९ ॥ चतुर्णामेव हि गतिर्वानराणां महात्मनाम् । वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ ३० ॥ याव जानामि वैदेहीं यदि जीवति वा न वा। तत्रैव चिन्तयिष्यानि दृष्ट्वा तां जनकात्मजाम् ॥३॥ एवं विचार्य नायमेतद्विचारकाल इत्यनुशेते-यावदिति । यावत् यदा जीवति वा न वेति वैदेही जानामि । तत्रैव काल तां जनकात्मजां दृष्ट्वा चिन्त पयिष्यामि । यदा यावच्छन्दोऽवधारणे । जानाम्येव जीवति वा नवेति जानाम्येव । यदि जीवति तदाता जकात्मनां दृष्ट्वा तत्रैव तत्काल एव चिन्त तस्याः महती गुप्तिं च सागरं च रावणं घोरं रिपु च निरीक्ष्य ज्ञात्वा वानरः चिन्तयामासेनि सम्बन्धः ॥ २३-२६॥ चिन्ताप्रकारमेवाइ-आगत्यापीत्यादिना । ॥ २७ ॥ २८ ॥ अवकाशो नेति । आसुरप्रकृत्या अर्थापचयबलदर्पपराक्रमसम्पन्नत्वात् सामादीनामवकाशो नास्तीति भावः ॥ २९ ॥ गतिः प्राप्तिः, सम्भावितेनि शेषः ॥३०॥ यावरिति । जीवति वा नवेति वैदेहीं जानामि यावत् जानाम्येव । यदि जीवति ता जनकात्मजां दृष्टा नचैव तम्मिन काल एव चिन्तयिष्यामीति योजना । यद्वा जीवति वा जीवतीति वेदेहीं न जानामि यावत् न जानाम्येव वा । उन यदि जीवति तां जनकात्मजां दृष्ट्वा तत्रैव तस्मिन्काल एव चिन्त १४॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy