SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir - - अरिष्टम् आरष्टाख्यम् ॥ ९॥ अथैनं गिरि चतुर्दशधोत्प्रेक्षते-तुङ्गेत्यादिना । पद्मकाः पद्मवर्णवृक्षाः । परिधानालेख्यस्थानीयतया विशेषणमिति बोध्यम् । सपरिधानमिव, स्थितमिति शेषः । उत्तरार्धे सोत्तरीयत्वोत्प्रेक्षणात् ॥१०॥ शुभैः तरुणैः । करैः अंशुभिः हस्तैश्च । बोध्यमानमिव स्थितम् । तत्र ज्ञापकमाह उतैरिति । उतैः उद्गतेः लोचनैरिव स्थितैः धातुभिः उन्मिषन्तं पश्यन्तमिव स्थितम् ॥११॥ तोयौषनिस्वनः गिरिनदी घोषः। मन्द्रः गम्भीरैः । प्राधीतमिव प्राध्यतुं प्रवृत्तमिव । आदिकर्मणि कर्तरि क्तः। अधीयानमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूलादहिः प्रवहन्ति । ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः। आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥९॥ तुङ्गपद्मकजुष्टाभिर्नीलाभि वनराजिभिः । सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ॥ १० ॥ बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः । उन्मिषन्तमिवोद्भुतैर्लोचनैरिव धातुभिः ॥ ११॥ तोयौघनिस्वनैर्मन्द्रः प्राधीतमिव पर्वतम् । प्रगीतमिव विस्पष्टै र्नानाप्रस्रवणस्वनैः ॥१२॥ देवदारुभिरत्युच्चैरूलवाहुमिव स्थितम् । प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ॥१३॥ वेपमानमिव श्यामैः कम्पमानैः शरधनैः । वेणुभिमारुतोद्भूतैः कूजन्तमिव कीचकैः॥१४॥ जलानि प्रस्रवणानि तेषां स्वनैः । प्रगीतमिव गातुं प्रवृत्तमिव, गायन्तमिवेत्यर्थः । आदिकर्मणि कर्तरि क्तः ॥ १२॥ ऊर्ध्वबाहुमिवेति तपोविशेष उच्यते । प्रपातजलनिघोषैःप्रपाताः भृगवः । “प्रपातस्त्वतटोभृगुः" इत्यमरः । तेषां जलानि तेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः प्रावष्ट मिव आकोशन्तमिव । पूर्ववत् क्तः॥१३॥ शरदि ये घना भवन्ति ते शरद्वनाः। शरत्कालपुष्पिणस्सप्तच्छदादयः तेः शुश्रीभूतेः जरया कम्पमानामव स्थितमित्यर्थः। शरद्वनैरिति पाठे बहुवार्षिकवृक्षरित्यर्थः। शरवणैरिति वाऽर्थः। तकारान्तोऽप्यस्ति । शरवणे जातस्य कृपाचार्यस्य शारद्वत इति नाम अरिष्टम् अरिष्टाख्यं पर्वतम् ॥९॥ पद्मकः वृक्षविशेषः । सोत्तरीयमिव सपरिधानमिव ॥ १० ॥ उद्धृतेः उद्गतैः ॥ ११ ॥ प्राधीतमिव अध्येतुमुपक्रान्त मिव । कर्तरि क्तः । प्रगीतं गातुमुपक्रान्तम्, गायन्तमिवेत्यर्थः । प्रनवणस्वनः पर्वतमूलाहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः ॥ १२ ॥ प्रपातजलनिर्घोः प्रपाताः भृगवः तेषां जलानि भृगुदेशेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्धोः उत्क्रुष्टं क्रोशन्तमिवेत्यर्थः । कर्तरि क्तः॥ १३॥ शरदि For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy