________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
निजग्राह बबन्ध ।। ३८-४० ॥ ब्रह्मास्त्रमभिमन्त्रितम्, विज्ञायति शपः ।।४३॥ लोकगुरोः प्रभावात् अस्य बन्धस्य मोक्षणे में शक्तिनास्तीत्येवं मत्वा एवं विहितः इन्द्रजिता अनेन प्रकारेण कृतः आत्मयानरबबन्धः भया अनुवर्तितव्य इत्यन्वयः ।।४२॥ पितामहानुग्रहं विमोक्षहेतुभूतमनुग्रहम्
अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् । निजग्राह महाबाहुमारुतात्मजमिन्द्रजित् ॥ ३८॥ तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः। अभवन्निर्विचेष्टश्च पपात चमहीतल ॥३९॥ ततोऽथ बुद्ध्वा स तदस्रबन्धं प्रभोःप्रभावाद विगतात्मवेगः। पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः॥४०॥ ततः स्वायम्भुवैमन्त्रैर्ब्रह्मास्त्रमभि मन्त्रितम् । हनूमाश्चिन्तयामास वरदानं पितामहात् ॥४॥न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् । इत्येव मत्वा विहितोऽस्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः॥४२॥स वीर्यमस्त्रस्य कपिर्विचार्य पिता महानुग्रहमात्मनश्च । विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म ॥४३॥ अस्त्रेणापि हि बद्धस्य भयं मम न जायते । पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥४४॥ ग्रहणे चापि रक्षोभिर्महान मे गुणदर्शनः ।
राक्षसेन्द्रण संवादस्तस्मादगृह्णन्तु मा परे ॥४५॥ ॥४३॥ स्वस्यादित्ययासानन्तरं पितामहमहेन्द्राभ्यामनिलेन च रक्षितत्वान्न मे भयमित्यर्थः ॥४४॥ ग्रहण इति । गुणदर्शनः गुणपर्यवसायी । निगच्छेत् निश्चेष्टां गच्छेत् इति तस्मिन् हरिवीरमुरुये मर्ति चकारेति सम्बन्धः । ३६ ॥ ३७॥ निजमाह बबन्ध ॥ ३८॥ ३९ ॥ सा हनुमान स्वस्य तदरबन्ध ब्रह्मास्त्रवन्धम् । कृतं बुद्ध्वापि प्रभोः ब्रह्मणः प्रभावात वरदानात् विगताल्पवेगः विगतः अप्राप्तः अल्पोऽपि वेगः पीडा येन तादृशः, अभीतचित्त इति यावत् । आत्मनः पितामहानुग्रह मुहूर्तमात्रेण मदननिरोधमुक्तिरित्येवंरूपम् । विगताल्पवेग इति पाठः ॥४०॥ ब्रह्मास्त्रमभिमन्त्रितम, विदित्वेति शेषः ॥४१॥ अथेन्द्रजिदभिप्रायानुवादपूर्वक स्वकर्तब्यमाह-न म इति । लोकगुरोः प्रभावादस्य बन्धस्य विमोक्षणे मम शक्तिर्नास्ति इत्येवं मत्वा एवं विहितः इन्द्रजिता अनेन प्रकारेण कृतः, तत आत्मयोनेरखबन्धः मया अनुवर्तितव्य इत्यन्वयः ॥४२॥ विमोक्षशक्तिं मुहूर्तानन्तरभाविनी ता परिचिन्तयित्वा मुहूर्तमात्र पितामहाजामनुवर्तते स्म ॥४३॥ पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन चेत्युक्तिः आदित्यनासप्रवृत्त्यनन्तरमिति ज्ञेयम् ॥४४ ॥ ४५ ॥
For Private And Personal