SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ ९२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दकमित्यन्तः परं सुरगणातलं की | मुरि प्रमाद लिखितः ॥ ५ ॥ का त्वमिति । हे कल्याणि । त्वं का। अनिन्दितलोचने । त्वं का भवतीति योजना ॥ ८ ॥ वसिष्ठं कोपथित्वेत्यत्रापि पतिता विधालयादित्यनुषज्यते । नासीत्यत्र काकुरनुसन्धेया ॥ ९ ॥ कोन्विति । अधुं लोकं गतम्, यमिति शेषः । परलोकं गतं यं पुत्रं पितरं भ्रातरं भर्तारं वा अनुशोच से स क इत्यर्थः । गता त्वमित्यपि पाठः। अस्मात् स्वर्गादमुं मनुष्यलोकम् गता या त्वमनुशोचसि । तस्यास्ते कि चन्द्रमा हीना पतिता विबुत्रालयात् । रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठ सर्वगुणान्विता ॥ ७ ॥ का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ॥ ८ ॥ कोपाद्रा यदि वा मोहाद्भर्तारमसितेक्ष गे । वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ॥ ९ ॥ को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे । अस्माल्लोकादमुं लोकं गतं त्वमनु शोचसि ॥ १० ॥ रोदनादतिनिःश्वासाद्धृनिसंस्पर्शनादपि । न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ॥ ११ ॥ व्यञ्जनानि च ते यानि लक्षगाति च लक्षये । महिषी भूमिपालस्य राजकन्याऽसि मे मता ॥ १२ ॥ रावणेन जन स्थानाइ बलाद पहना यदि । सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ १३ ॥ यथा हि तत्र वै दैन्यं रूपं चाप्यतिमानुषम् । तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ॥ १४ ॥ सा तस्य वचनं श्रुत्वा रामकीर्तन हर्षिता । उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ॥ १५ ॥ को वा पुत्रादिरिति योजना || १० || देवीं देवस्त्रियम् । संज्ञावधारणात् संज्ञायते अनयेति संज्ञा लक्षणम् । राजलक्षणनिश्वयादित्यर्थः ॥ ११ ॥ व्यञ्जनानि स्तन जघनादीनि । “व्य अनं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च" इति विश्वः । लक्षणानि शुभावर्तरेखादिसामुद्रिकल लगानि ।। १२ ।। १३ ।। यथा यादृशम् ॥ १४ ॥ द्रुमाश्रितं द्रुममूलाश्रितम् । सोऽवतीर्येति द्रुमावतरणस्य पूर्वमुक्तत्वात् । यद्वा पूर्वमादवतरणमुक्तमिति ज्ञेयम् ॥ १५ ॥ का त्वं भवसि कल्य गित्वमनिन्दितलोचने । हे कल्याणि ! त्वं का ? अनिन्दितलोचने त्वं का भवसीति वाक्यभेदेन युष्मच्दप्रयोगः तजिज्ञामानि शयद्योननार्थः । वसिष्ठं कोपथित्वेत्यत्र पनिता विबुधालपादित्यनुषङ्गः ॥ ८ ॥ ९ ॥ को न्विति । अमुं लोकं पग्लोकं गतं त्वम् अनुशो नसि किम् ? यं कवन बन्धुमिति शेषः ॥ १० ॥ ११ ॥ व्यञ्जनानि संस्थानविशेषविशिष्टतया उत्तमस्त्रीत्यव्यञ्जकानि स्तनजघनादीनि लक्षणानि भाग्यावेदनशुभरेखादीनि ॥ १२ ॥ १३ ॥ यथेति । यथा यादृशम् ॥ १४ ॥ दुमाश्रितं द्रुममूलाश्रितन् 'सोऽवतीर्य हुमात् ' इति पूर्वोक्तत्वात् ॥ १५ ॥ १६ ॥ For Private And Personal टी. सुं.का. स० ३३ ॥९२॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy