SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा.रा.भ. मारुतिः । तादृशाचार्यलक्षणमनेन श्लोकेन सूच्यते-पक्षी । पक्षिशब्देन गमनसाधनत्वात् ज्ञानकर्मणी उच्यते । तदुक्तम्-"उभाभ्यामेव पक्षाभ्यां यथा खे टो .मुं. can पक्षिणां गतिः। तथैव ज्ञानकर्मभ्यां नियता परमा गतिः॥” इति । ज्ञानकर्मणोरङ्गाङ्गिभावनात्र समुच्चयो विवक्षितः। "ब्राह्मणा विविदिषन्ति यज्ञेन दानना ... तपसा नाशकेन" इति श्रुतेः । अनेनाचार्यशब्दनिर्वचनमुक्तम्, "आचिनोति हि शाखार्थानाचारे स्थापयत्यापि । स्वयमाचरते यस्मात्तस्मादाचार्य उच्यते ॥” इति । शाखाशब्देन वेदशाखा उच्यन्ते । निलयशब्देन तदेकपरत्वम् त्यागे प्रत्यवायश्रवणात् । तदुक्तं शिक्षायाम्-" अधीतमपि यो वेदं च विमुञ्चति नराधमः। भ्रूणहा स तु विज्ञेयो वियोनिमभिगच्छति॥"इति। किंच निलप इत्यनेन तदर्थविषयकश्रवणमनननिदिध्यासनरूपतदनुष्ठानान्युच्यन्ते। वे अनेनाचार्यलक्षणमुक्तम् । तथाहुः-"आचार्यों वेदसंपन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयश्शुचिः । गुरुभक्तिसमायुक्तः Kalपुराणज्ञो विशेषतः । एवं लक्षणसंपन्नो गुरुरित्यभिधीयते।।" इति । प्रष्टः सदा सन्तुष्टहृदयः। अनेन सर्वदा सेवनीयत्वमुक्तम् । तथोक्तम्-"आह्वादशीत नेत्राम्बुः पुलकीकृतगात्रवान् । सदा परगुणाविष्टो द्रष्टव्यस्सर्वदेहिभिः॥” इति । पुनः पुनश्चोत्तमसान्त्ववादी । उत्तमः "उत्तमः पुरुषस्त्वन्यः परमात्मे त्युदाहृतः" इत्युक्तः परमात्मा, तद्विषयं सान्त्वं शिष्येभ्यो वदतीत्युत्तमसान्त्ववादी । "त्वं मेऽहं मे कुतस्तत्तदपि कुत इदं वेदमूलप्रमाणादेतच्चानादि । सिद्धादनुभवविभवात्तहिंसाकोश एव । काकोशः कस्य गीतादिषु मम विदितः कोऽत्र साक्षी सुधीस्स्यादन्त त्वत्पक्षपाती स इति नृकलह मृग्यमध्यस्थ वित्त्वम् ॥” इत्युक्तरीत्या भगवति मनुष्याणां कलहे "यमो वैवस्वतो राजा यस्तवैप हदि स्थितः । तेन चेदपि वादस्ते मा गङ्गां मा कुरून् गमः ॥" इति सान्त्ववादशील इत्यर्थः। पुनः पुनरित्यनेन कर्षकः कदाचिन्न फलितमित्येतावता यथा कृषि न परित्यजति पुनः पुनस्तत्रैव प्रवर्तते तथा आचार्योऽपि कदाचित् स्ववचनाश्रवणेपि न निवर्तते इत्युक्तम् । अनेनाचार्यस्य भगवतोऽप्यतिशय उक्तः। स हि पार्थाय गीतामुपदिश्य पुनराश्वमेधिके तेन पूर्वोक्तमर्थ विस्मृत्य पुनः पृष्टे नाहं वक्ष्यामीत्युक्तवान् "नूनमश्रद्दधानोऽसि दुर्मेधाश्चाप्ति पाण्डव" इत्यादिना । किंच सुस्वागतां वाचमुदीरयानः । IMIसुष्ट संप्रदायाविच्छेदो यथा तथाचायपरम्परया स्वस्मै आगतां वाचम् अष्टाक्षरादिमन्त्रराजरूपां निहतुक्यैव दयया समुदीरयन् । " आचार्याणामसावसा।।। वित्या भगवत्तः" इति गुरुपरम्पराया अनुसन्धेयत्वमनेन मुचितम् । पुनःपुनश्चोदयतीव । उक्तार्थस्थानुष्ठानाय चोदनां दर्शयति । अन्यथा ह्युपदेशो Resप्यनर्थक एवं स्यात् । अत एवाहुर्निंगमान्ताचार्याः-"स्वालिन्ये शासितारम्" इति । दृष्टः, एतेन शिष्यशिक्षणं स्वप्रयोजनमाचार्यस्येत्युक्तम् ॥५१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः सर्गः ॥२७॥ पुनः पुनवोदयतीव, शोभनमागतं प्रत्युद्गच्छेति सीतां पुनः पुनः प्रेरयतीवेत्यर्थः ॥ ५१ ॥ इति श्रीमहे श्रीरामा० सुन्दरकाण्डव्याख्यायां सप्तविंशः सर्गः ॥२७॥ 11८३1 For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy