SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kailashagas Gyarmandir .का. HA9966 पा.रा.भ.HMA वीथीः उद्यानवीथीः ॥८॥९॥ महेन्द्र देवगन्धर्वयोपित इव वजन्तं तम् अङ्गनाशतमात्रम् अनुबनत अन्यजत् ॥ १०॥ तालवृन्तानि व्यजनानि ॥ ११ ॥ भृङ्गारैः कनकालुकाभिः । “ भृङ्गारः कनकालुका" इत्यमरः । मण्डलायान् असिविशेपान् । “ मण्डलायो नतार्थकः" इति वैजयन्ती। ईहामृगैश्च विविधैर्जष्टां दृष्टिमनोहरैः। वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः॥८॥ नानामृगगणाकीर्णा फलैः प्रपतितैर्वृताम् । अशोकवनिकामेव प्राविशत् सन्ततद्वमाम् ॥ ९ ॥ अङ्गनाशतमात्रं तु तं वजन्तमनुव्रजत् । महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः॥३०॥ दीपिकाः काञ्चनीः काश्चिजगृहुस्तत्र योषितः । वालव्यजनहस्ताश्च तालवृन्तानि चापराः ॥११॥काञ्चनेरपि भृङ्गारै हुः सलिलमग्रतः। मण्डलामान बृसी चैव गृह्यान्याः पृष्ठतो ययुः॥ १२॥ काचिद्रत्नमयीं स्थाली पूर्णा पानस्य भामिनी । दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३ ॥ राजहंसप्रतीकाशं छवं पूर्णशशिप्रभम् । सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ ॥ १४॥ निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः। अनुजग्मुः पति वीरं धनं विद्युल्लता इव ॥ १५॥ व्याविद्धहारकेयूराः समामृदितवर्णकाः । समागलितकेशान्ताः सस्वेदवदनास्तथा ॥१६॥ घूर्णन्त्यो मदशेषेण निद्रया च शुभाननाः। स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः॥१७॥ प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः। बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः॥१८ सीम् आस्तरणम् । गृह्य गृहीत्वा ॥ १२॥ काचिदिति । पानस्य पूर्णा पीयत इति पानं मधु तस्य पूर्णा तेन पूर्णाम् । “पूरणगुण-" इत्यादिना सुहितार्थयोगे षष्ठीसमासनिषेधज्ञापकादत्र षष्ठी। स्थाली पात्रीम् ॥ १३-१५॥ व्याविद्धति । व्याविद्धाः व्यत्यस्ततया न्यस्ताः । समामृदित वर्णकाः सम्मृष्टानुलेपनाः।" अङ्गरागः समालम्भो वर्णकश्च विलेपनम्" इति निघण्टुः ॥१६-१८॥ बीधीः अशोकवनिकामार्गगमनवीधीः ॥ ८॥९॥ अङ्गनेति । अनुव्रजत् । अडभाव आर्षः ॥ १०॥ दीपिकाः कावनीः काचनदण्डारोपितदीपिकाः ॥११॥ काननैः भृङ्गारैः कनकालुभिः । भृङ्गाराः धुनूरकुसुमसहशजलपात्राणि । गृह्य गृहीत्वा ॥ १२ ॥ काचिदिति । पानेन पूर्णाम् ॥ १३-१५॥ समामृदितवर्णकाः ॥६ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy