SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyarmandie अथवेति पक्षान्तरे । विचक्षणा तापापनोदनचतुरा । अस्य वनस्य अशोकवनस्य । इह वनं नलिनीपरिसरवर्तिवनम् । रामचिन्तानुकर्शिता सती एष्यति । रामविश्लेषजनिततापापनोदनार्थमेतदनप्रदेशमागमिष्यतीत्यर्थः । सा आति पदच्छेदः ॥४६॥ एष्यते एष्यति ॥४७॥ पनेचराणां स्पृहयते । इयं च नलिनी रम्या द्विजसकनिषेविता । इमां सा राममहिषी नूनमेष्यति जानकी ॥४४॥ सा रामा राममहिषी राघवस्य प्रिया सती । वनसञ्चारकुशला नूनमेष्यति जानकी ॥४५॥ अथवा मृगशावाक्षी वनस्यास्य विचक्षणा। वनमेष्यति साऽऽर्येह रामचिन्तानुकर्शिता॥ ४६॥रामशोकाभिसंतप्ता सा देवी वामलोचना । वनवासे रता नित्य मेष्यते वनचारिणी ॥ १७ ॥ वनेचराणां सततं नूनं स्टहयते पुरा। रामस्य दयिता भार्या जनकस्य सुता सती ॥४८॥ सन्ध्याकालमनाःश्यामा ध्रुवमेष्यति जानकी। नदी चेमा शिवजला सन्ध्यार्थे वरवर्णिनी ॥४९॥ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा। शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता ॥५०॥ यदि जीवति सा देवी ताराधिपनिभानना। आगमिष्यति साऽवश्यमिमां शिवजला नदीम् ॥५१॥ वनेचरेभ्यस्स्पृहयते॥४८॥ सन्ध्याकाले मनः यस्यास्सा सन्ध्याकालमनाः, सन्ध्योपासनतत्परेत्यर्थः। सन्ध्याथै एष्यति, प्रतिदिनमिति शेषः॥४९-५३॥ इयमिति । द्विजसङ्घनिषेविता इयं च नलिनी रम्या, सा राममहिषी इर्मा नलिनी नूनमेष्यतीति योजना ॥४४॥ वनसञ्चारकुशला राममहिषीत्वादुद्यानवनसधार चतुरेत्यर्थः ॥ ४५ ॥ अथवेति पक्षान्तरे । बनस्यास्य अशोकवनस्य विचक्षणा बनसम्बन्धिसुखानुभषचतुरेत्यर्थः । बह वनं नलिनीपरिसरवर्तिवनम् । बने । चराणां स्पृहयते, कुशलमिति शेषः ॥ ४६-४८॥ सन्ध्याकालमनाः सन्ध्याकाले मनोयस्यास्सा तथा, सन्ध्यावन्दनतत्परेत्यर्थः ॥ ४९-५१॥ ति-सन्या दिनराध्योः सन्धिरूपाऽनुष्ठानकालो यस्प कर्मणस्तत्र मनो यस्यास्सा तथा । सन्ध्यार्थे सन्ध्याकालक्रियमास्नानाद्यर्थे । पूर्ववदेवात्राप्युक्तस्यैवार्थस्पावृत्तिः । रात्रिशेषे हनुमतोऽस्य वचसः प्रातः सन्ध्याशब्देनात्र प्रातःकालो विवक्षितः । तत्र कर्तव्यस्नानादौ चास्त्येव श्रीणामप्यधिकार इति कथं त्रीणां सन्ध्यावन्दन मिति परास्तं बेदितव्यम् । विश्व सम्यम्भगवखपानस्पैव सन्ध्यापदार्थत्वेनास्येव तत्र त्रिया अधिकारः । गायत्रीमन्त्रेण तदर्थस्मरणपूर्वकथ्याने तु विजस्पैवाधिकार इत्यन्यत् ॥४९॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy