SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmande तत्रैवेति । विकमध्वम् ।" वेः पादविहरणे" इत्यात्मनेपदम् । ज्ञानेन दिव्यज्ञानेन ॥२५॥ दूरस्थदर्शनं भवतः कुतो जातम् ? तत्राह-आद्य इत्यादिना। कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणाम् । धान्यजीविनः पक्षिविशेषाः कुलिङ्गाः । 'ये चान्ये धान्यजीविनः' इति वचनात् । बलिभोजाना काकानाम् जाम्बूनदमयश्चित्रैः काञ्चनवेदिकैः । प्राकारेणार्कवर्णेन महता सुसमावृता ॥२१ ॥ तस्यां वसति वैदेही दीना कौशेयवासिनी। रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ २२॥ जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् । लङ्कायामथ गुप्तायां सागरेण समन्ततः॥२३ ॥ संप्राप्य सागरस्यान्तं संपूर्ण शतयोजनम् । आसाद्य दक्षिणं तीरं ततोद्रक्ष्यथ रावणम्॥२४॥ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः । ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥२५॥ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः। द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥ २६॥ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह । श्येनाश्चतुर्थ गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ॥२७॥ बलवीर्योप पन्नानां रूपयौवनशालिनाम् । षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा । वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥२८॥ ॥२६॥ भासा इति । भासाः जलवायसाः। " भासस्तु जलवायसः" इति निघण्टुः । इयेनविशेषा इत्यप्पाहुः ॥ २७ ॥ बलेत्यादि । वैनतेयात् ५ गरुडात् नः अस्माकं जन्म उत्पत्तिः । तेन तस्य या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्यकाण्डे “द्वौ पुत्री विनतायास्तु गरुडोऽरुण एव । च । तस्माजातोऽहमरुणात्संपातिस्तु ममाग्रजः॥” इति वचनेन जटायुपोक्तेनेदं विरुद्धमिति चेत् ? न-“वैनतेयात्" इत्यस्य विनतापुत्रादरुणादित्य विक्रमध्यं गच्छत । ज्ञानेन दिव्यज्ञानेन ॥ २५ ॥ एतादृशदिव्यज्ञानं भवतः करमभूदित्याकालायां दिव्या वयभिति प्रतिपादयत्राह- आद्य इत्यादि । 'ये चान्ये | प्राधान्यजीविनः' इत्यभिधानात कुलिकाः भूप्रत्यासन्नमगमचारिणः धान्यजीविनः पक्षिविशेषाः ॥ टीका-आप इति । आकाशे सत समया: सन्ति, तेवायः पन्थाः रिझाना भूप्रत्यासनगगनचारिणाम् ॥ २६॥ भाप्ताः जलवायताः ॥ २७॥ हे वानरर्वनाः! वैनतेयाच नो जन्म, विनतापपानरोरस्माकगुत्पत्तिः । सर्वेषाम् अस्मत्कुलीनानाम् । वैनतेयाच नो जन्म" इत्यनेन दिव्यज्ञानहेतुत्वं प्रतिपादितम् । गहितं तु कृतं कर्म' इत्यस्य श्लोकस्य बृत्तिश्चरणयोधिनाम् ' इत्यस्यानन्तरमबन्धान कथायाः सुसङ्गतत्वात्तत्रैवायं द्रष्टव्यः ॥२८॥ १४५ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy