________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
*
*
आवृत्त्या मण्डलगत्या । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥५॥छादयामास आच्छादयम् ॥ ६-९ ॥ अदीर्घदर्शनम् आगाम्यन
आवृत्त्याकाशमार्गे तु जवेन स्म गतौ भृशम् । मध्य प्राप्ते दिनकरे जटायुवसीदति ॥५॥ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् । पक्षाभ्यां छादयामास स्नेहात्परमविह्वलः ॥६॥ निर्दग्धपक्षः पतितो विन्ध्येऽहं वानर र्षभाः। अहमस्मिन्वसन्ध्रातुः प्रवृत्तिं नोपलक्षये ॥७॥ जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा । युवराजो महाप्राज्ञः प्रत्युवाचाङ्गन्दस्तदा ॥८॥ जटायुषो यदि भ्राता श्रुतं ते गदितं मया। आख्याहि यदि जानासि निलयं तस्य रक्षसः॥९॥ अदीर्घदर्शनं तं नै रावणं राक्षसाधिपम् । अन्तिके यदि वा दूरे यदि जानासि शंसनः
॥१०॥ ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः। आत्मानुरूपं वचनं वानरान संप्रहर्षयन् ॥ ११॥ आदित्यं प्राप्तावभूव । टीका-अपक्षावे हेतुमाह- पुरेति । स्वः अभूव ॥ ४ ॥ आवृत्त्येति । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥५॥ छादयामास आच्छादयम् ॥६-८॥ जटायुष इति । यदिश्चाता तर्हि रामदासोऽसीत्यभिप्रायः। मया गदितं 'तस्य भार्या जनस्थानात्' इत्यादिना उक्तम् ॥९॥ अदीर्घदर्शनम आगाम्यनर्यानवेक्षक -गगनगमनान्तरायापनुत्यै कृतमिति । स्वश्वशब्दस्य मङ्गलार्थकत्वंतु स्वशब्दस्य मङ्गलार्थत्वादादौ"स्वरव्ययम्" इति प्रयोग हत्यमरमानुदीक्षितव्याख्यातोऽबसेयम् । तत्पक्षे वसन्ददर्शेत्यादिवक्रियाप्रबन्ध लडिति लदेव लकया। इति बोध्यम् । जयैषिणी परस्परं स्पया राज्यं पणं कृत्वा वेगेन जयामिलाषिणाबुपयाती। प्रातरिति शेष । प्रातरं पबीयांसम् । परमविदलः मरिष्यतीति चधलचेताः । स्नेहास्पश्चाभ्यामा छादयामासम् । आफ्छादयाम | मासम् इति पदायम । नित्ययोगादामन्तेनास्तेराच्छादितवानिति तदर्थः । यत्तु नामोजिमन पुरा पूर्व अवधे वृत्ते सति जटायुरहं च जयैषिणी पुत्रवधेनेन्द्रस्थातिप्रबलत्वं निणीय तत्रयषिणी भूत्वा प्रथममाकाशमार्गेण] स्वर्ग गती ततो गरुडवद् भर्श जवेन तं विजित्य प्रत्यावृत्पादित्यं ददुपयातौ स्वः । अथ तमुपयातपोरायोपध्ये जटायुस्सवितरि मध्य प्राप्तेऽवसीदति स्मेति कतकः । अन्ये तु जपैषिणी परस्परजयैषिणी येनोत्पत्य आदित्यः प्रथमं प्राप्यते स आवयोः प्रथल इति प्रतिज्ञापूर्वमिति शेष इत्याहुः । तेषामावृष्यति पदस्य इन्द्रप्रसङ्गस्य चालतिरित्युक्तम् । तदिदमामाणकं नातिवर्तते " गुणा दोषायन्ते " " आत्मदोष न पश्यति । इति कतकमतमेव तन्मतमिति माति पुनः स्वमतानुमन्यासाददूषितत्वाच । तच सौचासौवसंमतप्रामापकभारतविरुद्धम् । तथाहि वनपर्वणि संपातिवाक्ये-" सम्पातिर्नाम तस्याह ज्येष्ठो प्राता जटायुषः । अन्योन्य सर्वयाऽऽरूढावावामादित्यसंसदम् । ततो दग्धाविमो पक्षौ न दग्धौ तु जटायुधः" इति । भारतानुपापियामीकिरामायणप्रहरूरतमहरामायणे च-" अरुणस्य सुताशा तणावे (ति)न गर्वितौ । निजगज्य | पगं कृत्वा पर्यैक्षावहि वेगिताम् । भावामनु गतौ वर्षमुदयन्तमयोदये । आमभ्यागतेः शौर्यात्ततो मोहो महानभूत्" इत्युक्तेः । प्रत्यावर्तन पतत्रिधर्मः । इन्द्रकथायाच कालविशेषप्रतिपत्तिजनकतामात्रेणोक्ति सम्मवादषणस्थालमत्वादन्यपक्ष एव श्रेयानितिदिक् ॥ ५-१॥
स०-यदि जटायुधो आतेति गदितं ताहि मया श्रुतम् । रामसेवानुबन्धिनस्तत्सम्भाष्यत्वेन तव वचनस्य श्राब्यत्वमिति भावः। यदि तस्य तव यवीयसो मार्तुतिकस्य रक्षसो निलय जानासि तख्यिाहीयन्वयः। तस्येत्युक्त्या न व तवापि तस्यानं तापक्ष झीप्सितमीप्सितश्चेति सूचयति ॥ ९॥ यदिवयस्य दूरे अन्तिके इति पदायेनान्वयः ॥१०॥
*
For Private And Personal Use Only