________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सर्वेषामिति । संबन्धसामान्ये षष्ठी ॥१९॥ इति श्रीगोविन्दराज श्रीरामायण• मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विपञ्चाशः सर्गः॥५२॥ अथ बिलादुत्तीर्णानां वानराणां निर्वेदः त्रिपञ्चाशे-एवमुक्त इत्यादि ॥१॥ शरणमित्यादि । बिले च परिवर्तताम् इत्यनेन बहुकालं वानरैविले स्थित यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया । ब्रूहि प्रत्युपकारार्थ किं ते कुर्वन्तु वानराः ॥ १७ ॥ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा । प्रत्युवाच ततः सर्वानिदं वानरयूथपान् ॥१८॥सर्वेषां परितुष्टाऽस्मि वानराणां तरस्विनाम्। चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥१९॥ इत्याचे श्रीरा० श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः॥५२॥
एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् । उवाच हनुमान वाक्यं तामनिन्दितचेष्टिताम् ॥ १॥ शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि । यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ॥२॥ स च कालो ह्यतिक्रान्तो बिले च परिवर्तताम् । सा त्वमस्माद्विलाद घोरादुत्तारयितुमर्हसि ॥३॥ तस्मात्सुग्रीववचनादतिक्रान्तान गतायुषः। त्रातु मर्हसि नः सर्वान सुग्रीवभयकर्शितान् ॥४॥ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि । तच्चापि न कृतं कार्यमस्माभि रिहवासिभिः॥५॥ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत् । जीवता दुष्करंमन्ये प्रविष्टेन निवर्तितुम् ॥६॥ तपसस्तु प्रभावेन नियमोपार्जितेन च। सर्वानेव बिलादस्मादुद्धारष्यामि वानरान् ॥७॥ निमीलयत चहूंषि सर्वे वानरपुङ्गवाः। नहि निष्क्रमितुं शक्यमनिमीलितलोचनैः ॥८॥ ततःसंमीलिताः सर्वेसुकुमाराङ्कुलैः करैः। सहसा पिदधुदृष्टिं हृष्टा
गमनकाइया ॥९॥ वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा। निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥१०॥ लामिति गम्यते ॥२-१०॥ रामानु--वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा । निमेषान्तरमात्रेण विलादुत्तारितास्तपा । इति पाठः ॥ १० ॥ ॥१७-१९ ॥ इति श्रीमहेश्वरतीयविरचितायो श्रीरामायणतत्वदीपिकारूपाय किकिन्धाकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ ५२ ।। १-१४॥
स-किं ते कुर्वन्तु वानराः इति परोक्षनिर्देशो देवत्वात् स्वस्प तस्या अपि देवीवायुक्तः " परोक्षप्रिया व हि देवाः" इति श्रुतेः ॥ १७॥ | सा-अंगुलीनां सम्हा भांगुलानि । सुकुमाराणि अंगुलानि येषां ते. एतेनादारवादसङ्ख्याध्यषादिवास्कर्थ पत्रचावितिनिरस्तम् ॥९॥
24
For Private And Personal Use Only