SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagasun Gyarmandir खा.रा.भू. गिरिगणमध्यप्रदेशाः॥ १४ ॥१५॥ सुरनिर्भयं सुरेभ्यो निर्भयम् ॥ १६॥ गाढं परिहिताः दृढं परिहितवसनाः अभवन् ॥ १७ ॥ संहितं.टी.कि.की.' दृढमित्यर्थः ॥ १८॥ रामानु०-तं दृष्ट्वेति । गाढं परिहिताः हद परिहितवाससः, स्थिता इति शेषः । दृष्ट्वा तान्पर्वतोपमान् इति पाठः । सोपि तानित्पत्र तच्छब्दस्य इत्यनवीm दित्यनेन संबन्धः ॥१७॥ १८ ॥ ॥१९॥ पर्यस्तः पातितः ॥२०॥ तस्मिन्नसुरे निरुच्छ्वासे, मृत इत्यर्थः । तस्मिन्नसुरे रावणभ्रान्त्या तत्समीपवने चिरमन्वे ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम् । ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् ॥ १६॥ तं दृष्ट्वा वानरा घोरं स्थितं शेलमिवापरम् । गाढं परिहिताः सर्वे दृष्ट्वा तान् पर्वतोपमान् ॥ १७॥ सोऽपि तान्वानरान् सर्वान् नष्टाः स्थेत्य ब्रवीद्ली। अभ्यधावन संक्रुद्धो मुष्टिमुद्यम्य संहितम् ॥ १८॥ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा । रावणोऽयमिति ज्ञात्वा तलेनाभिजवान ह ॥ १९॥ स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्रमन् । असुरोऽभ्य पतभूमौ पर्यस्त इव पर्वतः ॥२०॥ तेपि तस्मिन्निरुच्छासे वानरा जितकाशिनः । व्यचिन्वन् प्रायशस्तत्र सर्व तद्भिरिगह्वरम् ॥ २१ ॥ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः । अन्यदेवापरं घोरं विविशुर्गिरिगुह्वरम् ॥२२॥ ते विचित्य पुनः खिन्ना विनिष्पत्यसमागताः। एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ २३ ॥ इत्यारे श्रीरामायणे बाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ पितवन्त इति बोध्यम् ॥२१॥ अपरम् अदूरम् । “परं दूरान्यमुख्येषु" इति वैजयन्ती । गिरिगह्वर गिरिमध्यप्रदेशम् ॥ २२ ॥ विनिष्पत्य विनिर्गत्य ।। समागताः सङ्घीभूताः। अस्मिन्सर्गे चतुर्विशतिश्लोकाः ॥२३॥ इति श्रीगो श्रीरामा० मुक्ता किष्किन्धाकाण्डव्याख्याने अष्टचत्वारिंशः सर्गः॥१८॥ निस्तोयनदीप्रदेशा उच्यन्ते, " निस्तोयास्सारतो यत्र" इति पूर्वमभिधानात् । प्रभवानि उत्पत्तिस्थानानि ॥ १४-१६ ॥ गाढं परिहिताः दृढं परिधानं कृत वन्तः॥ १७ ॥ अङ्गदः संहत मुष्टिमुद्यम्यापतन्तमयं रावण इति ज्ञात्वा तस्य मूत्रिं तलेनाभिजधानेति सम्बन्धः ॥ १८-२१॥ विचितमिति । अपरं परं न nava Mभवतीत्यपरम्, सनिकृष्टमित्यर्थः ॥ २२-२४ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाँ किष्किन्धाकाण्ड० अष्टाचत्वारिंशः सर्गः ॥४८॥ का स-सुरनिर्भयं निर्गता भीषस्य स तया । सुरेभ्यो निर्भयः सुरनिर्भयप्तम । सुनिर्भय मिति पाठः स्फुटार्थः । न केवलं कर्मणाऽसुरप्रायत्वादसुरोऽपन अपितु पितुरपि तजातित्वमित्याह-आतुरमिति असुरस्यायमासुरः ।" तस्वेदम् " त्यण ॥१९॥ For Private And Personal use only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy