SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१३०॥ www.kobatirth.org पुनः सन्तोपातिशयेन उच्चैर्नदन्तः । गर्जन्तः आत्मायां कुर्वन्तः । क्ष्लन्तः सिंहनादं कुर्वन्तः । विनदन्तः विविधान् विकृतान्या नादान्कुर्वन्तः । संप्रत स्थिरं इति पूर्वेणान्वयः ॥ ८ ॥ ९ ॥ रामानु० मंदमुखितः स्वयमित्यतः परम एवं संवोदिताः सर्वे राज्ञा वानरयूथपाः । स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थि || आन भविष्यामहे सीतां हनिष्यामश्च रावणम् इति पाठक्रमः । अत्रेतिकरणं द्रष्टव्यम् । अस्याभिप्रेत्येत्यनेन सम्बन्धः || ८ || ९ || अहमित्यादि सागरानित्यन्तमेकान्वयम् ॥ १०--१३॥ अहमेको हनिष्यामि प्राप्तं रावणमाहवे । ततश्चन्मथ्य सहसा हरिष्ये जनकात्मजाम् ॥ १० ॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिह । एक एवाहरिष्यामि पातालादपि जानकीम् ॥ ११ ॥ विमथिष्याम्यहं वृक्षान पातयिष्याम्यहं गिरीन् । धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान् ॥ १२ ॥ अहं योजनसङ्ख्यायाः प्लविता नात्र संशयः । शतं योजनसंख्यायाः शतं समधिकं ह्यहम् ॥ १३ ॥ भूतले सागरे वापि शैलेषु च वनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः ॥ १४ ॥ इत्येकैकं तदा तत्र वानरा बलदर्पिताः । ऊचुश्च वचनं तत्र हरिराजस्य सन्निधौ ॥ १५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ Acharya Shri Kalassagarsuri Gyanmandir रामानु० भवद्भिः स्थीयतामिति इति पाठः । अहं योजनसङ्ख्यायाः शतं लवितेत्येकस्य वचनम् | योजनसङ्गयायाः शतं समधिकमित्यन्यस्य । हिः प्रसिद्धौ ॥ १३ ॥ ॥ १४ ॥ १५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ करणं द्रष्टव्यम् । नदन्तः नादमात्रं कुर्वन्तः । उन्नदन्तः उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां कुर्वन्तः । क्ष्वेलन्तः सिंहनादान् कुर्वन्नः । विनदन्तः विकृतनादान कुर्वन्तः ॥ ९-१२ ॥ अहं योजनसङ्ख्यायाः शतं विना नात्र संशय इत्येकस्य वचनम् योजनसङ्ख्यायाः शतं समधिकमित्यन्यस्य ॥ १३ ॥ १४ ॥ इतीति । ऊचुश्व अत्र चकारः प्रस्थानवीरवादयोस्समुच्चयवाचकः । उक्त्वा मनस्थिर इत्यर्थः ॥ १५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तवदीपिकाख्यायां किष्किन्धा काण्डव्याख्यायां पञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥ For Private And Personal Use Only टी.कि.कां. सि० ४५ ॥१३०॥
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy