SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra wwww.kobatirth.org Acharya Shri Kalassagarsun Gyarmandir वायुष्माभिः, न गन्तव्यम् ॥ ६० ॥६॥ एतावत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात् परम् । समुद्रद्वीपादिकम् अभास्करममर्यादं च प्रदेशं न जानीमः । ततः परस्य देशस्य सर्वगन्तुमशक्यत्वेन मयापि अनवगतत्वादिति भावः ॥ ६२ ॥ सर्वमिति । यदन्यदपि नोक्तं च तत्रापि क्रियता मतिः, गम्यत्वेनोक्तप्रदेशानां यत्पादिकमनुक्तं तत्रापि अन्वेषणे मतिः कर्तव्येत्यर्थः ॥ १३॥ ततः अन्वेषणानन्तरम् । विदेहजादर्शनजेन कर्मणा । एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम् ॥६२ ॥ सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥ ६३॥ ततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् । कृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥६४॥ ततः कृतार्थाः सहिताः सबान्धवा मयाऽचिताः सर्वगुणमनोरमैः। चरिष्यथोवी प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥६५॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥४३॥ " " दाशरथेमहत्प्रियं कृतं भविष्यति । मम चापि ततः दाशरथिप्रियात् महत्तरं प्रियं कृतं भविष्यतीति योजना ॥ ६४ ॥ भूतधराः प्राणिभृतः, प्राणिभि| रुपजीव्या इति यावत् ॥६५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने विचत्वारिंशः सर्गः ॥४३॥ एतानत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात्परं समुद्रीपादिकम् अस्ति । अभास्कर खाररहितम अमर्यादम् । अज्ञातमर्यादाप्रदेश न वजानीमः, ततः परस्य देशस्य सर्वैर्गन्तुमशक्यत्वेन मयाप्यनवगतत्वादिति भावः ॥६२| सर्वमिति १पि नोक्तं च तत्रापि क्रियता मतिः, गम्यत्वेनोक्तप्रदे शानां यावत्पार्धादिकमनुक्तं तत्राप्यन्वेषणे मतिः कर्तब्येत्यर्थः॥६॥६॥ नत इति । भूतधराः प्राणमुद्धरामाणिभिरुपजीव्याः सन्तः उर्वी चरिष्यथेति सम्बन्धः भूतधरामिति पाठे उ/विशेषणम्॥६५॥इति श्रीमहेश्वरतीर्थविरचि० श्रीरामायणतत्वदीपिकाख्यायो किष्किन्धाकाण्डप्याख्यायां त्रिचत्वारिंशस्सर्गः ॥४३॥ स०-भूतधरा:-धरतीति पराः भूतस्य धराः नीतालाभेन यथार्थवचनवरा: न्यापनार्गस ३।। * भूतं नादी लाचारीपाये मयोपमान पोः " तिथि: ॥५॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy