SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobaith.org Acharya Shri Kalassagarsun Gyarmandie टी.कि.का. M बा.रा.भू. तिधिगुणं तदनुगुणम् । पुरुषार्थ पुरुषव्यापारम् । अब संयमिनीपर्यन्तमभिधानात् सप्तद्वीपसागरगमनमर्थसिद्धम् । एवमुत्तरसर्गयोरपि बोध्यम् । अत्र सार्धपञ्चाशत् श्लोकाः ॥१०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥४॥ अमितबलपराक्रमा भवन्तो विपुलगुणेषु कुलेषु च प्रसूताः। मनुजपतिसुतां यथा लभध्वं तदधिगुणं पुरुषार्थमार भध्वम् ॥५०॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशःसर्गः ॥४१॥ __ अथ प्रस्थाप्य सुग्रीवस्तान हरीन दक्षिणां दिशम् । अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ॥ १॥ तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ २॥ मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् । वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥३॥ बुद्धिविक्रमसंपन्नं वैनतेयसमद्युतिम् । मरीचिपुत्रान मारीचानचिालान्महाबलान् ॥४॥ऋषिपुत्रांश्च तान सर्वान् प्रतीचीमादिशदिशम् । द्राभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः । सुषेणप्रमुखा यूयं वैदेही परिमार्गत ॥५॥ सुराष्ट्रान सहबाह्रीकान् शूरान् भीमांस्तथैव च । स्फीतान जनपदान रम्यान विपुलानि पुराणि च ॥६॥ पुन्नागगहनं कुक्षिं वकुलोद्दालकाकुलम् । तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः ॥ ७॥ अथ पश्चिमदिशि वानरयोजनं द्विचत्वारिंशे-अथेत्यादि ।॥॥ ताराया इति । प्राञ्जलित्वादिकथनार्थमत्रवीदिति अतोन पौनरुक्त्यम् ॥२॥ मरीचि पुत्रमिति । मारीचपदमन्वर्थसंज्ञेति द्योतयितुं मरीचिपुत्रमित्युक्तिः । मरीचिपुत्रान् मारीचानित्यत्रापि तथा । मारीचमिति ज्येष्ठ उक्तः । मारीचा इति तदनुजा उच्यन्ते । अर्चिालान् आर्चिष्मतः॥ ३-६ ॥ पुन्नागगहनं पुन्नागवनम् । कुक्षिः मध्यदेशविशेषः । उद्दालकाः वृक्षविशेषाः । केतक न प्रियतर इति सम्बधः ॥ ४९ ॥ ५० ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाँ किष्किन्धाकाण्डव्याख्यायामेकचत्वारिंशः सर्गः ॥४१ NI अथेति । प्रस्थाप्य प्रयाणोपदेशं कृत्वा । अयं पूर्वोक्तसुषेणादन्यः सोमपुत्रः सुषेण इति वेदितव्यम् ॥ १॥ ताराया इति । अप्रवीदिति पुनर्वचनं प्रालित्वामि। गमनादिविशेषकथनार्थम् ॥ २ ॥ महर्षिपुत्रं मारीचं महमरीचेः पुत्रं मारीचम् ॥३-६॥ पुत्रागगहनं कुक्षिमित्यादिना केतुमालपदेशानुपदिशति । कुनिर्देश ॥१२१॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy