SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalassagarsen Gyarmandie यथाकालं धर्मार्थकामरूपफलभोक्ता । अयथाकालानुष्ठानवैषम्यं द्योतयति तुशब्दः । धर्मेण राजधर्मेण ॥२१-२६॥ प्रनष्टेत्यादि सार्घशोकमेकं टी.कि.को. वाक्यम् । देव ! त्वत्प्रसादात्तव धातुः प्रसादाच कपिराज्यादिकं पुनश्व प्राप्तम् ॥२७॥२८॥ एत इति । आदाय आहूय ॥२९-३१ ॥ शतेरित्यादि । उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन । संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः ॥ २५ ॥ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ २६ ॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् । त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया। तव देव प्रसादाच्च भ्रातुश्च जयतां वर ॥२७॥ कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः ॥२८॥ एते वानरमुख्याश्च शतशः शत्रसूदन । प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥२९॥ ऋक्षाश्चावहिताः शूरा गोलाङ्गलाश्च राघव । कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ ३० ॥ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः । स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥३१॥ शतैः शतसहस्त्रैश्च कोटिभिश्च प्लवङ्गमाः । अयुतैश्चावृता वीराः शङ्कभिश्च परन्तप ॥ ३२॥ अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः। समुद्रैश्च परार्धेश्च हरयो हरियूथपाः । आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः ॥ ३३ ॥ मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः । ते त्वामभिगमि प्यन्ति राक्षसं ये सबान्धवम् । निहत्य रावणं सङ्खये ह्यानयिष्यन्ति मैथिलीम् ॥ ३४ ॥ Mअत्र केचित्पदमध्याहर्तव्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचिच्छतसहस्रैरावृता आगमिष्यन्ति । केचित्कोटिभि रावृता आगमिष्यन्ति । केचिदयुतैरावृता आगमिष्यन्ति । केचिच्छङ्कुभिः। केचिर्बुदैः । केचिन्मध्यैः । केचिदन्तैरावृता आगमिष्यन्ति । केचिद्धरयः इत्यर्थः । अयथाकालानुष्ठानवैषम्पद्योतकस्तुशब्दः । धर्मेण राजधर्मेण ॥२४--२६॥ प्रनष्टेति सार्धश्लोकमेकं वाक्यम् । हे देव ! त्वत्प्रसादात तव भ्रातुः प्रसादाच ॥ इदं राज्यादिकं पुनः प्राप्तमिति सम्बन्धः ॥२॥२८॥ स्वस्योपकारविस्मरणं नास्तीति द्योतयितुमाह--एत इति । आदाय आय ॥ २९-११ ॥ शतेरित्यादि। अत्र केचित्पदमध्याहतप्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचित्सहस्रावृताः केचिदर्वदेः केचिदर्बुदशतैः केचिन्मध्यैः IIकेचिदन्तेः केचित्समद्रः केचित्परार्धेरावता आगमिष्यन्तीति योजना । हरियूथपा इत्येतत् प्रथमान्तविशेषणत्वेन सर्वत्र सम्बध्यते । शतसहनं लक्षम्, शतलक्षण ॥११॥ TI For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy