SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalasagasun Gyarmandie चा.रा.भ. ॥१०॥ निष्कृतिः प्रायश्चित्तम् ॥ १२ ॥ १३ ॥ कृतमिच्छता उपकारं स्मरता ॥ १४ ॥ स त्वमिति । मण्डूकराविणं मण्डूकाहणार्थ मण्डूकवद्रौतटी . तमिव वञ्चकं त्वां न जानातीत्यर्थः ॥ १५-१८॥ रामस्य सन्दिष्टं वाक्यमाभिधाय प्रकृतकायोंचितं स्ववाक्यमाह-न नूनमिति । इक्ष्वाकुवरस्य स०३४ ब्रह्मन्ने च सुरापे च चोरे भगवते तथा। निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ १२॥ अनार्यस्त्वं कृत नश्च मिथ्यावादी च वानर । पूर्व कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ १३॥ ननु नाम कृतार्थेन त्वया रामस्य वानर । सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ १४॥ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रति श्रवः । न त्वां रामो विजानीते सर्प मण्डूकराविणम् ॥ १५॥ महाभागेन रामेण पापः करुणदिना । हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ १६ ॥ कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः । सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥१७॥ न च संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥१८॥न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान शरान् पश्यसि वचसन्निभान् । ततः सुखं नाम निषेवसे सुखी न रामकार्य मनसाऽप्यवेक्षसे ॥१९॥ इत्याचे श्रीरामायणे वाल्मी० श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ॥३४॥ Mकार्मुकच्युतान् बाणान् वज्रसन्निभान् । न पश्यसि नादाक्षीः नूनम् । ततो नाम तस्मात् खलु । सुखं निषेवसे, सुखी सन् रामकार्य मनसापि नावेक्षस इति योजना ॥ १९॥ रामानु०-जूनं त्वामिति । न नूनमिति वा पाठः ॥ १२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ॥ ३४ ॥ कर्तव्यं प्रत्युपकारमाह-नन्विति । कृतमिच्छता उपकारं स्मरता ॥ १४ ॥ सर्व मण्डूकराविण मण्डूकमहणार्थ सोमण्डूकवद्रौति तमिव वचक त्वा नाज्ञासीदित्यर्थः ॥१०५॥ Mu१५-१८ ॥ रामसन्दिष्टं वाक्यमभिधाय प्रकृतकार्योंचितं स्ववाक्पमाह-न नूनमिति । इक्ष्वाकुवरस्प कार्मुकात् च्युतान् बाणान् वचसन्निभान न पश्यसि नाद्राक्षी नूनम्, ततो नाम तस्मात खल सुखं निषेवसे सुखी सन् रामकार्य मनसापि नावेक्षस इति योजना ॥ १९ ॥ इति श्रीमद्देश्वरतीर्यविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ ३ ॥ ज For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy