SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir समवाक्यप्ररित इत्यर्थः । कथमिदं दुर्गमकः प्रविष्टवानित्यत्राह व्यवसायस्थ इति । प्रतिपक्षनिरासाध्यवसायस्थः । तस्य तस्मै ॥४७-५०॥ रामानुषो ह्यस्य निवर्यतामिति पाठः ॥ २ ॥ स्वसमये स्वमर्यादायाम् । सत्यप्रतिश्रवः सत्यप्रतिज्ञो भव ॥५१॥ इति श्रीगोविन्दराज श्रीरामायणभूषण मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकत्रिंशः सर्गः ॥३१॥ अथ हुनुमता हितोपदेशो द्वात्रिंशे-अङ्गदस्येत्यादि । अङ्गदस्य प्राधान्यादङ्गदस्य सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् । वानरान्वानरपते चक्षुषा निर्दहन्निव ॥४९॥ तस्य मूर्धा प्रणम्य त्वं सपुत्रः सह बन्धुभिः । गच्छ शीघ्र महाराज रोषो ह्यस्य निवर्त्यताम् ॥५०॥ यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः। राजस्तिष्ठ स्वसमये भव सत्यप्रति श्रवः॥५॥ इत्या श्रीमत्किष्किन्धाकाण्डे एकत्रिंशः सर्गः॥३३॥ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥ १ ॥ सचिवानब्रवी द्वाक्यं निश्चित्य गुरुलाघवम् । मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितान् ॥२॥ न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् । लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥ ३॥ असुहृद्भिर्ममामित्रर्नित्यमन्तरदर्शिभिः । मम दोपानसंभूतान् श्रावितो राघवानुजः ॥ ४॥ अत्र तावद्यथावद्धि सर्वेरेव यथाविधि । भावस्य निश्चयस्तावद्विज्ञेयो निपुणं शनैः॥५॥ न खल्वस्ति ममत्रासो लक्ष्मणान्नापि राघवात् । मित्रं त्वस्थानकुपितं जनयत्येव संभ्रमम् ॥ ६॥ वचः श्रुत्वेत्युक्तम् । आसनं मुमोच भयेनासनादुदतिष्ठदित्यर्थः ॥ १॥ सचिवानिति । मन्त्रकुशलः मन्त्रप्रयोगकुशलः ॥२॥ रामानु०-मचिवान ब्रवीद्वाक्पमिति गम्यक ॥ २॥ दुर्व्याहतं परुपभापणम् । दुग्नुष्ठितम् अपकारः। किं किमर्थम् ॥३॥ असहद्भिरिति । असुहद्भिः अशोभनदयः॥४॥ अत्रेति । तावत् प्रथमम् । यथाविधि यथाक्रमम् । भावस्य चेष्टायाः। निश्चयः अध्यवसायः॥५॥निजभयकृतमासनचलनमपहृते-न खल्विति ॥६॥ Su४९-५१॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥ अङ्गदस्येति । अङ्गदस्य प्राधान्यादङ्गद वचः श्रुत्वेत्युक्तम् ॥१॥ मंत्रकुशलः मन्त्रप्रयोगकुशलः । मन्त्रेषु परिनिष्ठितः नीतिप्रयोगनिपुण इत्यर्थः ।। २॥ लक्ष्मणक्रोधनिमित्ताभावानाह-न मइनि। मे मयेत्यर्थः ॥ ३ ॥ असुहृद्भिः अशोभनदयः॥2॥तावत प्रथमम् । भाव चेष्टा। निश्चयः अध्यवसायः । तावत साकल्येन ॥५॥ ६॥ s For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy