SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चाइति षष्ठी । कृपां न कुरुत इत्यादिकं सुग्रीवाभिमानमनुसृत्योक्तम् ॥ ६७-६९ ॥ त्वं प्रविश्य चेत्यादि । शुभमिति, यः उदीरितं वाक्या सत्येन परिगृह्णाति सत्यत्वेन स्वीकरोति, यथोक्तमनुतिष्ठतीत्यर्थः । मित्राणां न भवन्ति मित्राणामुपकाराय न भवन्तीत्यर्थः । अस्य श्लोकस्य । अन्ते इतिकरणं द्रष्टव्यम् । इति सुग्रीवं ब्रूहीति पूर्वेण सम्बन्धः ॥ ७०-७४ ॥ रामानु० -शुभामिति । यो हि वाक्यमुदीरितमिति पाठः ॥ ७२-७४ ॥ स कालं परिसङ्ख्याय सीतायाः परिमार्गणे । कृतार्थः समयं कृत्वा दुर्मतिर्नावबुद्धयते ॥ ६९॥ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुङ्गवम् । मूर्ख ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ७० ॥ आर्थिनामुपसन्नानां पूर्व चाप्यु पकारिणाम् । आशा संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥७१॥ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् । सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥७२॥ कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये तान मृतानपिक्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥ ७३॥ नूनं काञ्चनप्टष्ठस्य विकृष्टस्य मया रणे । द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ ७४ ॥ घोरं ज्यातलनिर्घोष क्रुद्धस्य मम संयुगे । निर्घोषमिव वजस्य पुनः संश्रोतुमिच्छति ॥ ७५ ॥ काममेवं गतेप्यस्य परिज्ञाते पराक्रमे त्वत्सहायस्यमे वीर न चिन्तास्यावृपात्मज ॥ ७६ ॥ घोरमिति । निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छतीति पाठः ॥७५॥ काममिति । वीर ! नृपात्मज! त्वत्सहायस्य मे एवं गते सालगिरिभूदलनादिपु आमिति । येन प्रकारण वाक्यमुदीरितं तेन प्रकारेण यः परिगृह्वाति निष्पादयति । यो हि वाक्यमुदीरितम् इति च पाठः ॥ ७२ ॥ कृतार्था मियाणां न भवन्ति मित्राणामुपकारका न भवन्तीत्यर्थः । अस्य श्लोकस्यान्ते इतिकरणं द्रष्टव्यम् । इति सुग्रीवं बृहीति पूर्वेण सम्बन्धः ॥ ७३ ॥ अथ सुग्रीवमुहिश्य लक्ष्मण सम्बो । ध्याह-नूनमिति ॥४॥ पुनरिति वालिवधकृतधनुघॉपश्रवण्यापेक्षयोक्तम् ॥७५॥ काममिति । वीर ! नृपात्मज ! त्वत्सहापस्य मे एवंगते सालगिरिभूविदलनादिषु समन्वय सुवानने कथं वत्कालिसिबिति सामणशहा परिछाति-काममिति । एवं पूर्वोक्त कारण । मन्कोपेन मुभाष गतेपि नष्टेपि । अस्प में काम पवा तथा स्वषा हाते सति । तथापि त्यसहा में मिला रिकार्य गत महायज मे पराक्रम अस्व मुग्रीवस्य एवं गतं काले पारशासपि चिन्नास्यादिनि । कामम् भावम् ॥ ७६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy