________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersun Gyanmandir
हिंसया अधार्मिक इति मयास्थितम् ।न तथेत्याह उत्तमधार्मिकश्च । स्वाश्रितसंरक्षणार्थमेवंविधव्यापारकारितया परमधार्मिकः । स्वार्थकर्मकारी अधम | धार्मिकः। स्वपरसाधारणकर्मकारी मध्यमधार्मिकः । परार्थमेव प्रवर्तमान उत्तमधार्मिकः । यद्वा वर्णाश्रमाचारसमाराध्यो धार्मिकः । उत्तमधार्मिको भाक्त मार्गभजनीयः । यदा उत्तमधार्मिकः शरणागतसंरक्षकः । यद्वा “उपायो गुरुरेव स्यात्तेनानुगृहीतो ब्रह्मलोकं गच्छति" इत्युक्तधर्मवानुत्तमधार्मिकः। यदा 'आनृशंस्यं परोधर्मः'इत्युक्तधर्मवान् धार्मिकः। स्वाश्रितानामापत्सु स्ववझो लक्षीकुर्वन्नुत्तमधार्मिकः। यद्रा आर्तसुग्रीवरक्षणादामिकः अकृत्यकरणेन नार पाकिणं वालिनं निहत्य तस्य प्रतत्वकरणादुत्तमधार्मिकः। प्रच्छन्नधितया निरपराधवधेन च कथमस्य धार्मिकत्वमित्याशचाह अक्षय्यकीर्तिश्च आश्रिता
पराधितया तिर्यक्षु मृगयान्यायेन पराङ्मुखवधस्यादोपत्वात्तिर्यग्भिराभिमुख्येन युद्धकरणस्य सार्वभौमस्यावद्यावहत्वाच्च तव कीर्तिन दूषयितुं शक्ये त्यर्थः । अक्षय्यकीर्तिश्च 'तस्य नाम महद्यशः'इत्युक्तरीत्या परत्वप्रथायुक्तः। विचक्षणश्च दूरदृष्टितया युक्तायुक्तविचारपूर्वकं सर्वकार्यकृत् । अत एव हि All निरपराधवधो माभूदिति कदाचिद्रालितः पराभवं प्रापितवान्। लक्ष्यवैपरीत्यपरिहाराय गजपुष्पी धारितवान्। एवं शवसंहतापि सपुत्रपौत्रं सामान्य समन्त्रि ज्ञातिबान्धवम्। हत्वा' इत्युक्तरीत्या अङ्गदादिष्वकिञ्चित्करतया प्रशस्तक्षमावानसीत्याह क्षितिक्षमावान् । स्वाश्रितापराधकारिविषये तव सान्वयविनाश करणे प्राप्तेपि तत्क्षमणं तवातिश्चाध्यमित्यर्थः। क्षितिक्षमावान् 'क्षमया पृथिवीसमः' इत्युक्तरीत्या पञ्चाशत्कोटियोजनविस्तीर्णायाः पृथिव्या यावती क्षमा तावती तबैकस्यास्तीति भावः । नित्ययोगे मतुप । तेन कदाचिदप्यस्याक्षमाप्रसङ्गोपि नास्तीति द्योत्यते । क्षतजोपमाक्षः वालिविषये कोपातिशयेना| द्यापि शोणीकृतनयनोपि तदीयेषु क्षमावान्। यदा रक्तास्यनेत्रपाणिः। त्रिताम्रः'इत्यादिसामुद्रिकोक्तरीत्या रक्तान्तनेत्रः। रामो रक्तान्तलोचनः'इति युक्तिः। अत्र प्रतिपदं चकारप्रयोगः एकैक एव गुणः परत्वे पर्याप्तं लिङ्गमिति द्योतयितुम् । क्षमावानित्यत्र चकाराप्रयोगस्तु रामेण क्षान्ते सर्वैरपि क्षान्तमेव । अतोन्य वापि संभवेन निरपेक्षत्वाभावाच्चकाराप्रयोगः । क्षतजोपमाक्ष इत्यत्र तु विग्रहगुणत्वेन भिन्नाधिकरणत्वात समुच्चयाभावः। क्षतजोपमाक्षेतिसंबुदयन्तं वा। यद्वा अप्रमेयः अनाश्रितानां दुज्ञेयः। चकारादाश्रितानां सुप्रमेयः । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवेष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति श्रुतेः। “नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये।" इत्युक्तेश्च । एवमनाश्रितानां दुरासदो दुष्पापः । चकारादाश्रितानां सुलभः । जितेन्द्रियः चकारादाश्रितविषये चपलः। उत्तमधार्मिकः चकाराद् दूरीकृताधर्मः । अक्षय्यकीर्तिः तदनु रूपकृत्यश्वशब्दार्थः । विचक्षणः चकारादाश्रितविषयत्यागाशक्तश्च । " मित्रभावेन संप्राप्तं न त्यजेयम् " इत्यशक्तिर्युच्यते । अत्रत्यचकारः
For Private And Personal Use Only