SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सोदर्येति । सोदर्यस्य भ्रातुः घात एवापरगाववालौ अपरकायपुच्छौ यस्य स तथा । सन्ताप एव हस्तादीनि यस्य स तथा ।वधादपि सन्तापस्य प्राधान्यादूर्ध्वकायत्वरूपणम् । वधप्रकारवैविध्यात्सन्तापवैविध्याच्च नानावयवत्वेन रूपणम् । एनोमयः इति सार्थे मयट् । पापमेव हस्ती । एनसो दृप्तत्वमुत्कटत्वम् । तस्य प्रवृद्धत्वं महत्त्वं गजस्योन्नतत्वम् ॥१७॥ अंह इति। हे नृवर राघव ! मे हृदि इदं साधु वृत्तम् अंहः स्वेन सह वर्तमानं पापम् ।। सोदर्यघाताऽपरगाववालःसन्तापहस्ताक्षिशिरोविषाणः । एनोमयो मामभिहन्ति हस्ती दृप्तो नदीकूलमिव प्रवृद्धः ॥ ७॥ अंहो बतेदं नृवराविषह्य निवर्तते मे हृदि साधु वृत्तम् । विवर्णमनौ परितप्यमानं किस॒ यथा राघव जातरूपम् ॥ १८॥ महाबलानां हरियूथपानामिदं कुलं राघव मन्निमित्तम् । अस्याङ्गदस्यापि च शोकतापादर्ध स्थितप्राणमितीव मन्ये॥ १९ ॥ सुतः सुलभ्यः सुजनः सुवश्यः कुतः सुपुत्रः सदृशोऽङ्गदेन । न चापि विद्यत स वीर देशो यस्मिन्भवेत् सोदरसन्निकर्षः ॥२०॥ अविषह्य असोदवा । निवर्तते निर्गच्छति । कथमिव ? विवर्ण जातरूपम् अग्नौ परितप्यमानं सत् किट्ट यथा ऋजीपांशमविषय निवर्तते, किट्टाद्रियुज्यत । इत्यर्थः । बतेति विषादे ॥ १८॥ अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् । अस्याङ्गदस्य शोकतापात् महाबलानां हरियूथपानाम् इदं परिदृश्यमानं कुलं यूथम् । अर्धस्थितप्राणमिव भवतीति मन्ये। "सजातीयैः कुलं यूथं दिरश्चां पुनपुंसकम्" इत्यमरः।।१९॥ सुत इति।। सोदर्येति । एनोमयः पापमयः ।। १ ॥ ननु पुराकृतसुकृतलम्धविवेकधैर्यादिना शोकः सोढव्य इत्यत आह-अंह इति । हे नृवर राघव ! मे हृदि स्थितं साधुवृत्तं विवेकधैर्य रूपं साधुवृत्तं कर्तृ इदमहः भ्रातृवधजनितं पापफलरूपं कर्म असोवा निवर्तते । कथमिव ! विवर्णमत एवानो परितप्यमानं जातरूपं सुवर्ण किटम् अजीपांशम् । मलमिति यावत् । अविषह्य पृथककृत्य यथा निवर्तते तथा अनेनाइंसा सह वर्तमानं मम हृदि यत्किशिपूर्वकृतं साधुवृत्तमस्ति तन्त्र तिष्ठति यथा अनौ तप्यमानं काश्चनं किट्टेन सह न तिष्ठति तद्वदित्यर्थः ॥ १८ ॥ महावलानामिति । अपि चेति समुच्चयः पूर्वश्लोकोक्तदोषापेक्षया । मन्निमित्तं मत्तो निमित्तात् अस्याङ्गदस्य शोक तापात महाबलाना हरियथपानी परिहश्यमानं कुल यूथम् अर्धस्थितप्राणमिव भवतीति मन्ये॥१९॥टी-पिवृवियोगादादेन पुत्रः कथं ममम्पादनीपः इत्यत आह-सुत इति 100 For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy