SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गा.रा.भू. 100 शोककृतसन्तापं च वर्तयिष्यामि धारयिष्यामि ॥ १४ ॥ लालित इति । मे मया लालितः अङ्गदः पितृव्ये पितृभ्रातार क्रोधमूच्छिते सति । काम टी.कि.का. वस्थां वत्स्यते वर्तयिष्यति । नश्यत्येवेति भावः॥ १५॥ कुरुष्वेति । अनेन तदानीमङ्गदः समागत इति द्योत्यते ॥ १६॥ १७ ॥ रामेगेति । महत स०२० अन्यैरशक्यम् । कर्म कृतम् । आनृण्यं च गतं प्राप्तम् । प्रतिवे प्रतिज्ञाविषये ॥ १८॥ सुग्रीवं प्रत्याह-सकाम इति । शस्तः हिंसितः ॥ १९॥ लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः। वत्स्यते कामवस्था मे पितृव्ये क्रोधमूच्छिते ॥ १५॥ कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम् । * दुर्लभं दर्शनं वत्स तव तस्य भविष्यति ॥ १६॥ समाश्वासय पुत्रं त्वं सन्देशं सन्दिशस्व च । मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ १७॥रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता। आनृण्यं च गतं तस्य सुग्रीवस्य प्रतिश्रवे॥१८॥ सकामोभव सुग्रीव रुमांत्वं प्रतिपत्स्यसे । भुश्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ १९॥ किं मामेवं विलपती प्रेम्णा त्वं नाभिभाषते । इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर ॥२०॥ तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्चताः। परिगृह्याङ्गदं दीनं दुःखातोः परिचुक्रुशुः॥२१॥ किमङ्गदं साङ्गदवीरबाहो विहाय यास्यद्य चिरप्रवासम् । न युक्तमेवं गुणसनिकृष्टं विहाय पुत्रं प्रियपुत्र गन्तुम् ॥२२॥ वालिनं प्रत्याह-किमिति ॥२०॥ तस्या इति । विलपिता विलापम् ॥२१॥ रामानु०-पारगृह्याङ्गदं दीनं दुःखार्ताः परिचुकुशुरित्पतः परं किमङ्गदमिति श्लोकः । ततः परं किमप्रियमिति श्लोकः । ततः परं यद्यप्रियमिति श्लोकः ततः परं तथा तु तारेति सर्गान्तश्लोकः ॥२१॥ किमङ्गदमिति । साङ्गदौ वीरौ वीर्यवन्तौ बाहू यस्य स मे मया लालितः ॥ १५ ॥ पुत्र प्रत्याह-कुरुवेति । पितरं सुदृष्टं कुरुष्य, पितरं सम्यक्पश्येत्यर्थः ॥१६॥ वालिनं प्रत्याह-समाश्वासयेति । यतः प्रबासं प्रस्थितोसि, अतः मूर्ध्नि उपाघ्राय पुत्रं समाश्वासप, सन्देशं सन्दिशस्वेति सम्बन्धः । सन्देशं सन्देश्यम् । प्रवासं दीर्घप्रवासम् ॥ १७ ॥ सुग्रीवम्य प्रतिश्रये प्रतिज्ञाविषये | LINE आनुण्यम् अनृणत्वम् ॥ १८॥ सकाम इति । शस्तः हिंसितः ॥ १९-२१ ॥ किमङ्गदमिति । साङ्गदबीर बाहो साङ्गदी वीरो वीर्यवन्तो बाहू यस्य स तथोक्तः। "दुर्लभं दर्शनं वत्स" इत्यानन्तरं रामानुजीव-तीर्थीव-टीकाशिरोमणिकारपाठे-" सा समासाद्य भर्तारं पर्यध्वजत भामिनी । इषुणाभिहत रवा वालिन कुजरोपमम् " इति श्लोको दृश्यते । तैया क्यातच । सा समासाद्योति ।।सा अगदं प्रति तधोक्तवती इति। For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy