________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
लम्ब्योक्तम् । अथ शाखामृगत्वमवलम्ब्याह-शृणु चेत्यादिना ॥३८॥ “दृश्यमानस्तु युध्येथा मया यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतोपाटी.कि.का. मया"॥ इति "त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः। प्रसुप्तः पन्नगेनेव नरः पानवशंगतः" इति च वालिना यदुक्तं तदुभयस्योत्तरमाह-न मे तत्र मन स. १८ स्ताप इति । तत्र यमसदनप्रापणोक्तिप्रच्छन्नवेधननिन्दोक्तिविषये । मे मन्युनास्ति । शाखामृगस्य तवालक्ष्यत्वादिति भावः । मनस्तापाभावश्च मृगविषये 1
न मे तत्र मनस्तापो न मन्युहरियूथप । वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ ३९ ॥ प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान् । प्रधावितान्वा वित्रस्तान विस्रब्धाश्चापि निष्ठितान् ॥४०॥ प्रमत्तानप्रमत्तान्वा नरा मांसा र्थिनो भृशम् । विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥४१॥ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः। तस्मात्त्वं निहतो युद्धे मया बाणेन वानर । अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ॥४२॥ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारोन संशयः॥४३॥ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्ना प्रियं वदेत् । देवा मनुष्यरूपेण चरन्त्येते महीतले ॥४४॥ प्रच्छन्नवेधनस्य राज्ञा स्वभावतया दोषाभावादिति भावः। तदेवोपपादयति वागुराभिरित्यादिना । कूटैः कपटव्यापारः। विसन्धान विश्वस्तान् । यद्यपि प्रकृते न मांसार्थिता तथापि पराङ्मुखवधान्न दोष इति तात्पर्यम् ॥३९-४२॥(रामानु०-विष्यन्ति विमुखांनापीति पाठः ॥४१-४२॥) तनिश्लोकी-बागुराभिरिति। शप्रयोजनान्तराभावेपि जनपदहिंसापरिहारार्थ निघ्नन्तीति भावः । “ विध्यन्ति विमुखांश्चापि न च दोषोत्र विद्यते । यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ॥ " तेन मृगयासक्तिर्न दोषायेति सूचितम्॥३९-४२॥ परपीडाकरो राज्ञां व्यापारो निष्फल इत्याशङ्कय बणचिकित्सान्यायेन सःश्रेयस्कर एवेत्याह-दुर्लभस्येति।। जीवितस्य जीवनस्य ॥४३॥ न हिंस्यान पीडयेत्, तेष्वनर्थकरत्वबुद्धिं न कुर्यादित्यर्थः । नाक्रोशेन निन्देत् । नाक्षिपेत् नोक्तिखण्डनं कुर्यात् ।
॥५५॥ . “दृश्यमानस्तु युध्येया मया यदि नृपात्मज । अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया । त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः ॥ " इति वालिना। यदुक्तं तदुभयस्योत्तरमाह-न मे तत्रेति । तत्र यमसदनप्रापणप्रच्छन्नवेधनोक्तिविषये मन्यु स्ति, शाखामृगस्य तवालक्ष्पत्वादिति भावः। मनस्तापश्चन, मूग विषये प्रच्छन्नवेधनस्य राज्ञा स्वभावतया दोषाभावादिति भावः। तदेवोपपादयति वागुराभिरित्यादिना । गूडैः कपटोपायैः।। ३९-४२॥ "माविष्णुः पृथिवीपतिः"
For Private And Personal Use Only