________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
पा.रा.भ.
॥५ ॥
टी.कि.का. मया विना को वेत्तुं दक्ष इति भावः ॥१५॥ त्वया तु न शक्य इत्याह-चपल इति । किं नु द्रक्ष्यसे, न किमपि दक्ष्यसीत्यर्थः ॥ १६ ॥ रामानु०-वालिनः सूक्ष्मधर्मपरिज्ञानाभाने हेतुमाह-चपल इति ॥ १६ ॥ अहमिति । अस्य वचनस्य 'यवीयानात्मनः' इति पूर्वोक्तवचनस्य ॥ १७ ॥ वर्तसिस०१८ वर्तसे ॥ १८ ॥ अस्येति । धरमाणस्य जीवितं धारयतः । अनेन जीवतो भ्रातुर्भार्या भात्रा न ग्राह्या । मृतस्य तु ग्राह्येति तत्कुल
चपलश्चपलैः साध वानरैरकृतात्मभिः । जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम् ॥ १६॥ अहं तु व्यक्तता मस्य वचनस्य ब्रवीमि ते । न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ १७ ॥ तदेतत्कारणं पश्य यदथ त्वं मया हतः । भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्म सनातनम् ॥ १८॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः । रुमायां वर्तसे कामात स्नुषायां पापकर्मकृत् ॥ १९ ॥ तद्यतीतस्यते धर्मात्कामवृत्तस्य वानर । भ्रातृभार्यावमर्श
ऽस्मिन् दण्डोऽयं प्रतिपादितः ॥२०॥ धर्म इति प्रतीयते । अत एव हि वालिनो बिलगमनानन्तरं मन्त्रिभिरभिषिक्तस्य सुग्रीवस्य तारापरिग्रहं रामो न निन्दितवान्, अत एव प्रायोपवेशे तादृशस्य किमुतेति भावः ॥ १५ ॥ वालिनो धर्मपरिज्ञानाभावे हेतुमाह-चपल इति ॥ १६ ॥ अहमित्यादि। अस्य वचनस्य " यवीयानात्मनः पुत्रः" इति | पूर्वोक्तवचनस्यार्थं व्यक्तं ब्रवीमीत्यर्थः ॥ १७॥ १८ ॥ ननु भ्रातृभावमर्शनं सुग्रीवस्यापि समानमित्याशय सुग्रीवो मायाविना बिलान्तर्गतयुद्धेन त्वन्मरणं ई निश्चित्य तारायामवर्तिष्ट, त्वं तु तज्जीवनं ज्ञात्वापि रुमायां वर्तस इति वैषम्यमस्तीत्याह-अस्य त्वमिति । धरमाणस्य प्राणान् धारयतः । चरमाणस्येति पाठे
स-हे व्यक्ततामस्य व्यक्ततमोगुण ! ते वचनस्य " कस्माचं हस्पकिलियम्" इत्यस्य । प्रवीमि, इत्युत्तरमिति शेषः । स्वार्थे तल्ला । व्यक्तम्। अस्य वचनस्य ज्येष इलगादिवचनस्य प्रवीमि, अर्थमिति शेषः ॥ १७ ॥ धरमाणस्य प्राणान् धारयतः, जीवत इति यावत् । वर्गसे प्रवर्तसे । ननु वालिनः स्वस्मादधमसुप्रीवभाषापहारित्वेनाल्पदोषत्वान, सुप्रीवस्प तु स्वोत्तमवालिभास्विीकारित्वेन महादोषित्वा पदाण्ठाय वालिबधे फध भगवता दोषाविष्करण कियत इति चेत्, उच्यते-बालिनोऽल्पपापरवातस्मै एतजन्मनि मरणलक्षणमल्पपापफलं ददौ । सुमीवस्य तु सोबदारमहणलक्षणमहापातकस्य फलीभता मुक्ता- ॥५३॥ वानन्दोनाहाप्राप्ति श्रीकृष्णावतारे सहस्रवर्मनामकामुराविष्टतया ज़निकारणीभूतदोषोपादकालिमारणं निमित्तीकर्नु पन तं जपान भगवान् रामः । तदुक्तं भगवत्पादैरनुब्याच्यानश्रीमन्महामारततात्पर्षनिर्णययोः "चन्द्रसुमीवयोवेव स्वोच्चदारपरिप्रहात । प्राप्तहानिरभूनैव कलप्साहानिः कवचन || " इति " पुरा स बालिमारणप्रभूतदोषकारणात् । सहस्तवर्मनामिनाऽसुरेण येष्टितोऽजनि ॥ " इति मरणस्याल्पपापफलत्वाच मात्रेण पाएं न चरितार्थ चक्र इत्यर्थः ॥ १९॥
For Private And Personal Use Only