SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir टी.कि.का. पा.रा.भ.INसमय लीकिकाचारम् । तेन द्वयोरेकभार्यात्वेपि माससंवत्सरादिप्रतिनियतकालसङ्केतः॥ ४ ॥ अष्ट्रेति । अपृष्टा धर्मादिकमिति शेषः । वानरचापल्यात् वानरत्वा Mस. १८ ॥५२॥ कृतचापल्यात् ॥५॥ इक्ष्वाकूणामिति । इयं जम्बूद्वीपात्मिका । लोके कस्यचित् भूमेः स्वत्वेपि शैलवनादिकमाक्रम्यान्येभूमि पीडयन्ति तब्यावृत्त्यर्थ |माह सशैलेति । काननं महारण्यम् । मृगादिनिग्रहानुग्रहावपि इक्ष्वाकूणामेव । कृत्यमिति शेषः ॥ ६॥ तनि०-विषये वा पुरे वा ते कलहनिमित्तं नास्ती अपृष्ट्वा बुद्धिसम्पन्नान वृद्धानाचार्यसंमतान् । सौम्य वानरचापल्याकि मां वक्तुमिहेच्छसि ॥५॥ इक्ष्वाकूणामियं भूमिःसशैलवनकानना । मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥६॥ तां पालयतिधर्मात्मा भरतः सत्यवागृजः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ ७॥ नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम् । विक्रमश्च यथादृष्टः स राजा देशकालवित् ॥८॥ तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः । चरामो वसुधा कृत्स्नां धर्मसन्तानमिच्छवः॥९॥ त्यस्योत्तरम् । त्वदुषभुक्तवनगिर्युपवनपत्तनान्यस्मदीयानि न भवन्ति किम् । ज्ञातिभावोप्यस्ति । "त्वं वयस्यश्च हृयो मे । एक दुःखं सुखं च नौ" इति सुप्रीवसखस्य मम भवान् ज्ञातिर्न भवति किम् । “तेनाहं प्रतिषिद्धश्च हतदारश्च राघव" इति तेन मां प्रति नोक किम् । “वस्त्रेणकेन वानरः" इत्युक्तरीत्या एकवस्त्रः स न निर्वासितः किम् ।। सुप्रीवगृहदारभूजलादिकं त्वया न गृहीतं किम् । स्वीविवादच "भातुर्वर्तसि भार्यायाम्" इत्यनेन दर्शितः ॥६॥ तामिति । तां भूमिम् ।।जी ननि०-मम तव च परस्पर ज्ञानं परिचयश्च नास्ति । मम गृहमागत्य निरपराधिनं हतवानसीत्यस्योत्तरमाह--नां पालयति धर्मात्मेत्यारश्य कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनीत्यन्तम् । त्वं साप। राध एवेत्यर्थः ॥ ७ ॥ नयश्चेति । नयो नीतिः, विनयः शिक्षा, तावुभौ सत्यं च यथादृष्टः शास्त्रविहितः विक्रमश्च । एतत्सर्वं यस्मिन् सुस्थितं देश। कालवित् स भरतो राजेति योजना ॥८॥ धर्मकृतादेशाः धर्मकृतनियोगाः। कथं कनिष्ठेन ज्येष्ठनियोग इत्यपेक्षायां राजधाऽयमित्याशयनक्तिी क्ष्याकणामिति । निग्रहानुग्रहावपि इक्ष्वाकणामेवेत्यर्थः ॥ ६॥७॥ नयश्च विनयश्चोभौ सत्यं च यथादृष्टः शाखष्टः विक्रमश्च एतत्सर्वं यस्मिन सुस्थितम् । देश कालविभागवित स भरतोराजेति योजना ॥८॥ धर्मकृतादेशाः धर्म इत्यधर्मस्याप्युपलक्षणम् । धर्माधर्मकृन्मितयोगाः, धर्माधर्मविचारणार्थ नियुक्ता इत्यर्थः ।। धर्मकृतादेशादिति च पाठः । धर्मसन्तानं धर्मपरम्पराम् । टी०-अस्तु मरतो राजा, तब कः सम्बन्धः । इत्यत आह-तस्पेति ॥९॥ V५२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy