________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
॥५०॥
टी.कि.कां. युध्येथा इति पाठः ॥४५॥ त्वयेति । अदृश्येनेति च्छेदः ॥ ४६॥ एतदर्थ मैथिल्यानयनार्थम् । भवेत् भवेयम् । पुरुषव्यत्यय आर्षः ॥४७॥ यत्कृते ।। यस्य रावणस्य कृते हतोस्मि । तं कण्ठे बहा ते प्रदद्यामिति योजना। सुग्रीवसख्यनिमित्तभूतं मैथिल्यानयनं च तारया पूर्व निवेदितमिति ज्ञेयम् ॥४८॥ स
त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः । प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ ४६॥ मामेव यदि पूर्व त्व मेतदर्थमचोदयः । मैथिलीमहमेकाहा तव चानीतवान् भवेत् ॥ [राक्षसं च दुरात्मानं तव भार्यापहारिणम् ॥ ] ॥४७॥ सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया । कण्ठे बद्ध्वा प्रदद्या ते निहतं रावणं रणे ॥४८॥ न्यस्ता
सागरतोये वा पाताले वापि मैथिलीम् । आनयेयं तवादेशाच्छेतामश्वतरीमिव ॥ १९॥ रामानु-यद्यस्मात् रावणमधर्षणलक्षणात् । "कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे” इत्युक्त्वा अङ्गदवाक्यान्यनुवदन्त्या तारया रावणवधपूर्वकं सीतामत्याहरणार्थ रामः सुग्रीवेण सरयं ।। कृतबानित्युक्तमित्यवगम्यते ॥ ४८ ॥ न्यस्तामिति । श्वेतामश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धां श्वेताश्वतरीरूपां श्रुति हयग्रीव इवेत्यर्थः ॥४९॥ त्वयेति । अदृश्येनेति छेदः। टीका-ननु वालियुपीवयोपु रामस्वाक्यो भूत्वा कथं वालिनं हतवानिति चेत् ? सत्यम्, 'आढूष वालिन ब्रह्मा ददौ वरमनुत्तमम् । प्रतीभवतिनो भूयादर्थ बलमरिन्दमा" इति । वरप्रदानादाभिमुण्येन न युद्धकरणम ||४६-४८॥ न्यस्तामिति । श्वेतामश्वतरीमिव मधुकैटभाभ्यां पाताले निरुद्धा श्वेताश्वतरीरूपी श्रुति हयग्रीवो हरियथा आजहार तद| दानयेयमित्यर्थः ॥ टीका -आनयेयमिति । ननु उक्तरीत्या बालिनः सीतानयनसामय शारया बालिना सक्ष्य रामेण किमिति न कृतमिति चेत्, तत्र सुधीर्य प्रति बालिक्वस्थ प्रतिसातवारेवन्तरसद्भावाच । तथा च स्काग्दे-" अभयं वालिने दत्ते प्रतिज्ञा परिहीयते । रावणस्य सखा बाली रावणोपि प्रजेत्तु माम् ॥ रावणस्य वधाभावादवतारफलं नहि ॥" इति ॥४९॥ ४ "तंरष्टा राघवं वाली लक्ष्मणं च महा बलम्" इत्यारभ्य सर्गसमाप्तिपर्यन्तस्प वास्तवार्थेऽयमर्थः-वाली श्रीरामनिष्ठुरभाषणे प्रवृत्तोपि वालिवाणी श्रीराममीश्वरं मत्वा स्तौति-रष्ट्वेत्यादि । परुष बाह्य दृष्टया परुषवत्प्रतीयमानम् । वस्तुतः, प्रश्रितं धर्मसंयुतम् अगर्वितं वाक्यमब्रवीदित्यन्वयः। तदेवाह-पराङ्मुखेत्यादि । पराङ्मुखवध पराङ्मुखस्य विषयलोलुपस्य मम वधं कृत्वा त्वया कोनु गुणः निर्वकुमशक्यः सदगुणः प्राप्तः । यतः यस्मात्कारणात युद्धसंरब्धोऽहं त्वत्कृते निधनं गतः त्वत्कृते त्वत्रिमित्तम्, त्वया निधन गत इत्यर्थः । अतो मयापीति शेषः । सुगुणः प्राप्त इति योजना ॥ “राजा त्वशासन पापस्य तदवानोति किल्वियम्" इति वचनान्मदण्डनेन तत्परिहाररूपगुण स्त्वया प्राप्तः "राजभि तदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥” इति वचनान्मयापि निष्कल्मषत्वरूपगुणः प्राप्त इति भावः ॥ मम सुग्रीवसख्यं श्रुत्वापि युद्धायागत्य मया किमर्थ हतोसीत्याशय सुग्रीवहस्तवधान्मम देवादुत्कृष्टमुक्तिकारणत्वद्धस्तवधो जात इत्याह-कुलीन इत्यादिश्लोकपञ्चकेन । कुलीनत्वादीन तव गुणान श्रुत्वा शमदमादिराजधर्ममपि विचार्य तवाऽयमभिजनं च सम्पधार्य युद्धाय न गन्तव्यमिति तारया प्रति
For Private And Personal Use Only