SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahawan Aradhana Kendra Acharya Shri Kalassagersun yanmandir ते अस्ति, दृश्यते च स्पष्टमवगम्यते चेत्यर्थः। कुत इत्यत्राह-क इति ॥ २४ ॥२५॥ रामेति । अभव्यः क्रूरः । भव्यरूपेण सौम्यरूपेण । परिधावसि । चरसि ॥२६॥ साम सान्त्वनम् ॥२७॥ लोके कस्यचिद्धे अपराधस्तदर्थलाभेच्छा वा हेतुर्भवेत् । तत्र नाय इत्याह-वयमिति । पुरुषः मनुष्यः। रामराजकुले जातो धर्मवानिति विश्रुतः। अभव्यो भव्यरूपेण किमर्थं परिधावसि ॥२६॥ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ । पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥२७॥ वयं वनचरा राम मृगा मूलफलाशनाः। एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥२८॥ भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च । अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥२९ ॥ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि । राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ॥३०॥ त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः। राजवृत्तैश्च संकीर्णः शरासनपरायणः ॥ ३१ ॥ न तेऽस्त्यप चितिर्धर्मेनार्थे बुद्धिरवस्थिता। इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर ॥ ३२॥ नच केवलमनुष्यः अपि तु नरेश्वरः ॥२८॥ तनि०-वयं वनचराः, भवन्तः पुरचराः। वयं मृगाः, भवन्तो मनुष्याः। वयं मूलफलाशनाः, यूयं राजान्न । भोजनाः । नरेश्वरस्त्वम्, वयं परिचारकाः ॥ २८ ॥ द्वितीयोपि नेत्याह-भूमिरिति । लोके भूम्यादीनि कलहे कारणानि भवन्ति । अत्र अन्येषु वा मदीयेषु । फलेषु ते को लोभः किंविषयेच्छा वर्तते ॥२९॥ नयोऽनुग्रहश्च सद्राजधर्मों। विनयो विपरीतनयः निग्रहश्च कुराजधर्मों । इत्येषा राजवृत्तिरसङ्कीर्णा । ग्राह्या । तथा च नृपाः कामवृत्तयो न स्युः । स्वेच्छया नयो विनयश्च निग्रहोऽनुग्रहश्च राजभिर्न कार्या इत्यर्थः ॥ ३०॥ अनवस्थितः अमर्यादः । राज वृत्तैः राजचरितैः हेतुभिः संकीर्णः । संकीर्णराजवृत्त इत्यर्थः । शरासनपरायणः यदृच्छया यं हन्तुमिच्छसि तं इंसीत्यर्थः ॥३१॥ अपचितिः पूजा। रामेति । अभव्यः अविनीतः ॥२६॥२७ ॥ अपकारिषु दण्ड इत्युक्तम्, तादृशापकारित्वं माय नास्तीत्यत्र हेतुमाह-वयमिति । वयं वनचराः भवन्तः पुरचराः, मृगा| वयं भवन्तो मनुष्या, मलफरलाशना वयम् पूर्व राजान्नभोजनाः, नरेश्वरस्त्वम् परिचारका वयम, अतो वेरप्रसक्तिनास्तीति भावः ॥ २८ ॥ २९ ॥ टी०dl राजधर्मविलक्षित इति वक्तुं राजधर्मानाह-नयति । विनयः इन्द्रियजयः ॥ ३०॥ ३१॥ न तेस्तीति । कामवृत्तस्सन् इन्द्रियैः कृष्यस इति सम्बन्धः ॥ ३२ ॥२३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy