________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
स०१७
त्यसक्रमः ॥ ४ ॥वारी हेम्या इचिता लक्ष्मीः पतिटतं तद
अथ रामं प्रति वालिनिन्दा सप्तदशे-ततः शरेणेत्यादि । आरम्भणार्थोऽयमनुवादः॥ १॥ स भूमाविति । रश्मिः बन्धनरज्जुः॥२॥३॥ टी.कि.का! भूमाविति । तेजः प्रतापः॥४॥ उक्तेऽर्थे हेतुमाह-शकेति ॥५॥ स इति । हेमयेति ङीबभाव आर्षः॥६॥ तस्येति । लक्ष्मीः तेजः ॥७॥d
ततः शरेणाभिहतो रामेण रणकर्कशः । पपात सहसा वाली निकृत्त इव पादपः ॥१॥स भूमौ न्यस्तसर्वाङ्गस्तप्त काञ्चनभूषणः। अपतद्देवराजस्य मुक्तरश्मिारव ध्वजः ॥२ ॥ तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे । नष्ट चन्द्रमिव व्योम न व्यराजत भूतलम् ॥ ३॥ भूमौ निपतितस्यापि तस्य देह महात्मनः । न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥४॥शक्रदत्ता वरा माला काश्चनी ववभूषिता । दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा ॥५॥स तया मालया वीरो हैमया हरियूथपः। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ ६॥ तस्य माला च देहश्च मर्मघाती च यः शरः। विधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ ७॥ तदत्रं तस्य वीरस्य स्वर्ग मार्गप्रभावनम् । रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥८॥ तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम् । बहु
मान्य च तं वीरं वीक्षमाणं शनैरिव ॥ ९॥ स्वर्गमार्गस्य प्रभावनं प्रापकम् । “भू प्राप्तौ" इत्यस्माल्ल्युट् । अत एव परमां गतिम् आवहत् । सम्पादयामासेत्यर्थः॥८॥रामानु -तदस्खमिति । आवहत् सम्पादयामासेत्यर्थः । एतदनन्तरं तं तथा पतितमिति श्लोकः । अतः परं ययातिमिव पुण्यान्त इति श्लोकः । अतः परं महेन्द्रमिवेति श्लोकः । अतः परं सिंहोरस्कमिति श्लोकः । अतः परं तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाचलम् । अब्रवीत्मश्रितं वाक्यं परुषं धर्मसंहितम् ॥ इत्येवं पाठक्रमः साधुः ॥ ८॥ तं तदेत्यादिचत्वारः । सये युद्धे । तं ।
आरम्भणार्थोऽयं सर्गादो ततः शरेणेत्यादिपुनरनुवादः ॥ १-५॥ स तयेति । सन्ध्यानुगतपर्यन्तः सन्ध्यारागानुसृतप्रान्तदेश इत्यर्थः । पयोधर इवाभवत् Mnon ६॥ ७ ॥ तदिति । स्वर्गमार्गः प्रभवत्यस्मादिति स्वर्गमार्गप्रभावनम् । आवहत सम्पादयामास, वालिनो मुक्तिरभूदित्यर्थः ।। ८-१२॥ स०-अनमत्र बाणः । बाणासनं धनुः । स्वर्गमार्गप्रभावनमिति यतः अतः परमां गतिमावहत् ॥ ८॥ तं तथेति लोकस्थद्वितीयान्तानां चतुर्थश्लोकस्थया ददर्शति क्रिययाऽव्ययः ॥९॥
For Private And Personal Use Only