________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
कोक्तिः । त्वया किं कृतं किं चिन्तितमित्यर्थः । कृतिरनेकार्थः ॥२६॥ रामानु०-आइयस्वेति । विक्रम दर्शयित्वा, सालभेदनादिनेति शेषः ॥२६॥ तामेव वेलामिति ।। अत्यन्तसंयोगे द्वितीया। 'वालिनं जहि काकुत्स्थ' इति प्रार्थनवेलायामित्यर्थः। ततः तथोक्तं चेत् ॥२७॥ रामानु--तामेव वेला वेलायाम् । 'वालिन जहि काकुत्स्य। मया वदोयमञ्जलिः इति प्रार्थनावेलाथाम् वालिनं न निहन्मीति वक्तव्यम् । कुतः शक्तेन त्वया स न हन्यते । ततो नाहमितो ब्रज इति वा पाठः ॥ २७ ॥ तस्येति । करुणं सदयम् ।
तामेव वेलां वक्तव्यं त्वया रावव तत्त्वतः। वालिनं न निहन्मीति ततो नाहमितो बजे ॥२७॥ तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः । करुणं दीनया वाचा राघवः पुनरब्रवीत् ॥२८॥ सुग्रीव श्रूयतां तात क्रोधश्च व्यपनीय ताम् । कारणं येन बाणोऽयं न मया स विसर्जितः॥२९॥अलङ्कारेण वेषेण प्रमाणेन गतेन च । त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥ ३० ॥ स्वरेण वर्चसा चैव प्रेक्षितेन च वानर । विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये । ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम ॥ ३१ ॥नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम् । जीवि
तान्तकरं घोरं सादृश्यात्तु विशङ्कितः ॥ ३२ ॥ मूलघातो न नौ स्याद्धि द्वयोरपि कृतो मया ॥ ३३॥ अब्रवीत् ॥ २८ ॥ सुग्रीवेति । येन कारणेन वाणी न विसर्जितः तत्कारणं धृयताम्, श्रुत्वा क्रोधश्चापनीयतामिति योजना ॥ २९ ॥ रामानु०-कारणं येन अलङ्कारेण । व च। स्वरेण । विक्रमेण । ततोहम् । इति पाठक्रमः ॥ २९॥ वेषेण आकारण | प्रमाणेन औन्नत्येन । गतेन गमनेन ॥३०॥ वर्चसा तेजसा । प्रेक्षितेन वीक्षणेन । वाक्यैः भाषणैः । व्यक्तिं विशेपम् । तत इति । मोहितः सनातमोहः, विशेपानभिज्ञ इत्यर्थः॥३१॥ नोत्सृजामीत्यादिसार्धशोक एकान्वयः। अन्ते इतिकरणं द्रष्टव्यम् । द्वयोरपि नौ मया मूलपातो न कृतः स्यादिति हि शरं नोत्सृजामि नोत्सृष्टवानस्मीति योजना । ननु काञ्चनमालारूपो
तामेव वेलो तस्यामेव वेलायाम् " वालिन जहि काकुत्स्य मया बद्धोऽयमनलिः ” इति मत्मार्थनवेलायामित्यर्थः ॥ २७-२९ ॥ अलङ्कारेणेति । अलङ्कारेण महाराद्याभरणेन । वेषेण सुवर्णालङ्करणकृतशोभया । वर्चसा कान्त्या ॥ ३० ॥ ३१ ॥ नोत्सृजामीत्यादिश्लोकमेकं वाक्यम् । अत्रेतिकरण द्रष्टव्यम् । द्वयोरपि ।
नो मूलघातो न स्यादिति हि शरं नोत्सृजामीति सम्बन्धः । उत्सृजामीति भूते लट् ॥ ३२ ॥ टी०-विपक्षे वाधकमाह-पूलपात इति । मुजम् आश्योपशत्रुनिवर्हणकलवप्राप्ति
For Private And Personal Use Only