SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भ तिष्ठन्तीत्यन्वयः ॥५६॥२७॥ दिवस इति । अस्य शापस्या एकोऽयं दिवसो मर्यादा । श्वः परेयुः यं द्रष्टास्मि. सः शैलो भविष्यति ॥५८॥ तता. टी.कि.का. स्त्विति । गिरं शापम् ॥ ५९॥ किं भवन्त इति । वनौकसां वानरेभ्यः॥६॥ ततस्ते कारणमिति । कारणं दुन्दुभिपतनम् ॥ ६ ॥ एतच्छ्रुत्वेति ।। स० ११ दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि यानरम् । बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥५८ ॥ ततस्ते वानराः श्रुत्वा गिरं मुनिसमीरिताम् । निश्चक्रमर्वनात्तस्मात्तान् दृष्ट्वा वालिरब्रवीत् ॥ ५९॥ किं भवन्तः समस्ताश्च मतङ्गवनवासिनः। मत्समीपमनुप्राप्ता अपि स्वस्ति बनौकसाम् ॥६० ॥ ततस्ते कारणं सर्वं तदा शापं च वालिनः । शशंसुर्वानराः सर्व वालिने हेममालिने ॥ ६ ॥ एतच्छुत्वा तदा वाली वचनं वानरेरितम् । स महर्षि तदासाद्य याचते स्म कृताञ्जलिः ॥२॥ महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा । शापधारणभीतस्तु वाली विह्वलतां गतः॥६३ ॥ ततः शापभयादीत ऋश्यमूकं महागिरिम् । प्रवेष्टुं नेच्छति हरिद्रष्टुं वापि नरे श्वर ॥ ६४ ॥ तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम् । विचरामि सहामात्यो विषादेन विवर्जितः ॥ ६५ ॥ एषोस्थिनिचयस्तस्य दुन्दुभेः सम्प्रकाशते । वीर्योत्सेकानिरस्तस्य गिरिकूटोपमो महान् ॥६६॥ इमे च विपुलाः सालाः सप्त शाखावलम्बिनः। यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥६७ ॥ स्पष्टम् ॥ ६२ ॥ महपिरिति । विह्वलतां गत इति, जगामेति शेषः ॥ ६३-६५ ।। एष इति । अस्थिनिचयः शुष्ककाय इति यावत् ॥६६ ॥ इमे| चेति । विपुलाः स्थूलाः । शाखावलम्बिनः लम्बितशाखाः। शाखावृतत्वेन दुईयलक्ष्या इत्यर्थः । यत्र सालेषु । एकं सालम् । ओजसा नतु धनुषा निष्पत्रयितुं निर्गतशरपत्रं कर्तुं घटते शक्रोति । एक सालं भित्त्वा शरो निष्पत्रं यथा तथा वृक्षान्तरासक्तमूलं गच्छति तथा वेढुं समर्थ इत्यर्थः । अस्थिनिचय इति शुष्ककाय इति यावत् । टी०-ग्रासङ्गिक पारसमाप्य प्रकृतमुपसंहरति-एषोऽस्थिनिचय इति ॥ १६ ॥ इमे चेति । यत्र येषु सालेषु । एक सालं निष्पत्रयितुं| निर्गतशरपत्रं कर्तुम् । घटते समर्थो भवति । एक सालं भित्त्वा शरो निष्पवं यथा निर्गच्छति तथा वेढुं समर्थ इत्यर्थः ॥ ६७-६९ ॥ ॥३४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy