________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.कि.का. ..
॥३॥
पतमानैः पतद्भिः । अनेन सर्वगुरुप्रेरणैकलीलः सर्वान्तर्याम्युच्यते ॥ १३ ॥ कुसुमोत्कचाः कुसुमोत्कटाः। विक्षिपन् कम्पयन् । मारुतः चलितस्थानः स्वस्थानकुसुमोच्चालितैः पदपदैः अनुगीयते । अनेन "ज्ञानी त्वात्मैव मे मतम्" इत्यात्मभूतज्ञानिनां भक्तिवृद्धये भगवति भुवमवतीणे "इमान् लोकान्स कामान्त्रीकामरूप्यनुसश्चरन् । एतत्साम गायनास्ते" इत्युक्तरीत्या तमनुगच्छन् भक्तलोक उच्यते ॥ १४ ॥ रामानु• नीयत इव पुष्परसोत्कण्ठया स्तूयत इव । अनुगीयत इति पाठे अनुसृत्य गीयत इत्यर्थः ॥ १४ ॥ मत्तकोकिलसन्नादेः मुखवायस्थानीयैः । पादपानर्तयन् । शैलकन्दरनिष्कान्ततया तनिष्क्रमणध्वनियुक्त
विक्षिपन विविधाः शाखा नगानां कुसुमोत्कचाः। मारुतश्चलितस्थानैः षट्पदैरनुगीयते ॥ १४ ॥ मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान् । शैलकन्दरनिष्कान्तः प्रगीत इव चानिलः ॥ १५॥ तेन विक्षिपतात्यर्थ पवनेन समन्ततः। अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ १६॥
स एष सुखसंस्पर्शो वाति चन्दनशीतलः । गन्धमभ्यावहन पुण्यं श्रमापनयनोऽनिलः॥ १७॥ तया। प्रगीत इव गातुमुपक्रान्त इव । “आदिकर्मणि क्तः कर्तरि च" इति कर्तरि निष्ठा । यद्वा पादपान् नर्तयन् नर्तयितुमिव । “लक्षणहेत्वोः-" इति | शतृप्रत्ययः । मत्तकोकिलसन्नादैःप्रगीतः प्रहृष्टगीतः सन् । शैलकन्दरात् नैपथ्यस्थानानिष्क्रान्तः। अनेन वेदप्रवर्तनमुखेन लोकस्य भत्तयुत्पादनाय वैकुण्ठादवतीर्णो भगवानित्युच्यते ॥ १५॥ रामानु०-अत्र वायोर्नर्तकगायफसाधर्म्यमुच्यते । नर्तयितुं भुक्तावस्थानीयैर्मसकोकिलसन्नादः पादपानर्तयनिय ॥ १५ ॥ विक्षिा पता विविध प्रेरयता पवनेन । अत्यर्थ समन्ततः संसक्तशाखाया अमी पादपाः प्रथिताः मालावनिवद्धा इव भान्ति । अनेन भगवत्कृपया परस्परमनु रक्ता भागवता उच्यन्ते ॥ १६॥ मन्दमारुतं वर्णयति-स एप इति । स्पार्शनप्रत्यक्षत्वादेष इत्युक्तिः । चन्दनशीतलः मलयगतचन्दनेन शीतलः, दक्षिणमारुत इत्यर्थः । चन्दनवच्छीतलो वा । गन्धं पुष्पगन्धम् । पुण्यं रम्यम् । सुखसंस्पर्श इत्यनेन मान्यसुक्तम् । एवं शैत्यमान्यसौरभ्यवान् । अत विक्षिपन्निति । कुसुमोत्कचा:-कुसुमोत्कटाः । चलितस्थानः स्वस्थानकुसुमाञ्चालितः षट्पदैः मारुतः गीयत इव ॥ १४ ॥ मत्तेति । अत्र वायोः नाटयितृगायक साधमुच्यते। नर्तयितुर्मुखवाद्यस्थानीयैः मत्तकोकिलसन्नादेः पादपान् नर्तयन्निव शैलकन्दरनिष्क्रान्तः प्रगीत इव शैलकन्दरनिर्गतध्वनियुक्ततया गातुमुपक्रान्त इव च भवत्यनिल इत्यर्थः ॥ १५॥ टी०-विक्षिपता दुमामाणीति शेषः ॥ १५॥ १७ ॥
kk
For Private And Personal Use Only