SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भ. ॥१६॥ शा मुखेन उपलक्षित इति शेषः ॥१७॥ कृच्छादिति । कृच्छात्कृच्छ्रतरं राज्यभ्रंशवनवाससीताहरणपर्यन्तं प्राप्यावस्थितपोः पुनश्च तां प्रिया टी.आ.कां. मप्राप्यैव आवयोर्जीवितान्ताय दारुणं व्यसनं दुःखं प्राप्तम् ॥ १८॥ अवहेतुमाह-कालस्येति । सर्वभूतेष्वपि कालस्य वीर्य सुमहत्, अनर्गलमित्यर्थः । स०६९ त्वां च मां च महाबलपराक्रमावपि व्यसनेमाहितौ करोति पश्य ॥४९॥ उक्तमर्थमुपपादयति-नातीति सार्घश्लोकएकान्वयः। वालुकसेतवः सिकतामय कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम । व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ॥४८॥ कालस्य सुमहदीय सर्वभूतेषु लक्ष्मण । त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ॥४९॥ नातिभारोस्ति दैवस्य सर्वभूतेषु लक्ष्मण। सूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे । कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥५०॥ इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुदापौरुषं स्थिरां तदा स्वा मति मात्मनाकरोत्॥५१॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनसप्ततितमः सर्गः॥६९ सेतवः ॥५०॥ इतीति सौमित्रिं दीनमवेक्ष्य स्वा मतिम् आत्मनैव स्थिरामकरोत्॥५०॥ इति श्रीगो श्रीरामा आरण्य० एकोनसप्ततितमः सर्गः॥६९|| तो प्रियाम् अमाप्प दारुणं व्यसनं प्राप्य स्थितयोरावयोर्जीवितान्ताय कृच्यात्कृच्छ्तरं व्यसनं प्राप्तमिति सम्बन्धः। सीताविप्रणाशजनितदुःखादप्पतिशयितमाधु निकं दुःखमिति भावः ॥ ८॥"सर्व वाक्यं सावधारणम्" इति न्यायेनात्र एवकारो द्रष्टव्यः । अस्याः सर्वभूतेषु मध्ये कालस्यैव सुमहद्वीर्यम् अस्तीति शेषः । कुतः ? त्वा त्वादृशम् मा माहशं च व्यसनः कालकृतैरिति शेषः । मोहितो पश्येत्यर्थः ॥४९॥ नातीति । देवस्य कालस्य सर्वभूतेषु विषये । यद्वा सर्व भूतेषु सर्वभूताना संहार इति शेषः । नातिभारोस्ति न प्रयाससाध्य इत्यर्थः। कुतः शूराश्चेति । स महाबाहुरित्यारभ्य तत्र मां राम राज्यस्थ इत्यन्तस्य वास्त वार्थेऽयमर्थः-स कबन्धस्तो जग्राह । यद्यपि तथापि तो विवशं विव इति निपातो पादपूरणार्थो । शं सुखं प्राप्तौ । यद्वा विवशं वेः पक्षिणः गरुत्मतः वशं प्राप्ती| गरुडारूढावित्यर्थः । तो स जमाहेति पूर्वेण सम्बन्धः । तत्र लक्ष्मणस्य मनुष्यनाटचं दर्शयति-तत्रेति । तु इवार्थे । अभिविष्यथ इव । तदनुरूपवचनान्याह-पश्य मामित्यारभ्य तत्र मा रामेत्यन्तेन । काविति । क्षुधार्तस्य भक्षाविव ममास्यं प्रति सबाणचापखौ यदासम्प्राप्ती सदा मम जीवितं दुर्लभामिति सम्बन्धः तिस्पेतिARE. IM॥१६८॥ परिशुष्यता मुखेनोपलक्षितस्य कवन्धस्य वचनं श्रुत्वेति सम्बन्धः । कृच्छात्कृच्छूतरमित्यादेः वास्तवार्थस्तु दारुणं कृच्छ्तरं प्राप्यापि तां प्रियामप्राप्य जीविता न्ताय व्यसनं प्राप्तमित्यादिलोकरीतिमनुसृत्य सीतादर्शनव्याजेनक्तिः ॥५०॥ इतीति । दृढसत्यविक्रमः अचश्चल: सत्यः स्वाभाविक: विक्रमो यस्य सः दाश रथिः सौमित्रिमवेक्ष्य स्वां स्थीयो मतिमात्मना स्वयमेव स्थिरी स्थैर्ययुक्तामकरोत् ॥५१॥ इति श्रीमहे श्रीरामा० आरण्यकाण्ड एकोनसप्ततितमः सर्गः॥ ६९॥ KK For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy