SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अत एव सुभीमं तत् महारण्यं दण्डकारण्यं व्यतिक्रम्य अतीत्य व्यतियाती गतौ ॥३॥४॥ ततः परं गमनानन्तरम् । जनस्थानात् त्रिकोशं गम्य गत्वा । कौञ्चारण्याख्यं गहनं वनं विविशतुः । “गहनं काननं वनम्" इत्यमरः ॥५॥ नानेत्यादि श्लोकद्वयमेकान्वयम् । नानामेघधनप्रख्यं नानावर्णमेप। समूहसदृशम् ।प्रहृष्टमिव पुष्पोद्वमादिभिःसन्तुष्टमिव । व्यालमृगैः सः मृगैश्चातदनं क्रौञ्चारण्यम् । तत्र तत्र वृक्षमूले। विश्रान्त्यै तिष्ठन्तौ सन्तौ विचिक्यतुः ततः परं जनस्थानात् त्रिक्रोशंगम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥५॥ नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः । नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ॥ ६॥ दिदृक्षमाणौ वैदेहीं तदनं तो विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥ ७॥ ततः पूर्वेण तो गत्वा त्रिक्रोशं भ्रातरौ तदा।क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ॥ ८॥ दृष्ट्वा तु तदनं घोरं बहुभीममृगद्विजम् । नानासत्त्वसमाकीर्ण सर्वं गहनपादपम् ॥९॥ ददृशाते तु तो तत्र दरी दशरथात्मजौ। पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥१०॥ आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः। ददृशाते महारूपांराक्षसी विकृताननाम् ॥११॥भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् । लम्बोदरी तीक्ष्णदंष्ट्र कराला परुषत्वचम् ॥ १२॥ Mमृगयामासतुः ॥६॥७॥ तत इत्यादिश्लोकत्रयमेकान्वयम् । ततः कौच्चारण्यमतिक्रम्य मतङ्गाश्रमं पूर्वेण मतङ्गाश्रमपूर्वदिग्भागे। "एनपा द्वितीया" इति द्वितीया । त्रिकोशं गत्वा अन्तरे मतङ्गाश्रमकोश्चारण्ययोर्मध्ये । तदनं मतङ्गाश्रमसम्बन्धि किञ्चिदनं दृष्ट्वा तत्र दरी ददृशाते ददृशतुः । अत्रोपरि। शाच्च कतरि लिय्यात्मनेपदमार्षम् ॥८-१०॥ आसाद्येत्यादि । तस्याविदूरत इत्यापः सन्धिः । महारूपा महाशरीराम् ॥ ११॥ सामान्यतो दर्शन लताभिः प्रवेष्टितम् । दुर्ग विषमम् । गहनं दुष्प्रवेशम् एवंविधं महारण्यं व्यतियातो अतिक्रम्य गतौ ॥३॥ ४॥ गम्य गत्वा गहनं दुष्प्रवेशं क्रोचारण्याख्यं गहनं | वनमिति वा ॥५॥ नानामेधेति । प्रहष्टमिव सर्वतः वनगतपुष्पविकासादिना तद्गतमृगादिहर्षेण च वनस्य प्रहृष्टत्वव्यपदेशः॥६॥७॥ ततः पूर्वेणेति । क्रौञ्चा रण्यमतिक्रम्य अन्तरा अन्तरमदेशे मतङ्गाश्रम पूर्वेण विक्रोशं गत्वेति पदयोजनां कृत्वा महदनमपश्यतामिति वाक्यशेषोऽनुसन्धेयः। दृष्ट्वा तु तद्वनमित्युत्तरत्रानु| वादात् ॥८॥ दृष्ट्वेति । गहनपादपं निविडवृक्षम् । तत्र बने । दरी गुहां पातालसमगम्भीराम रसातलतुल्याम् अत एव गम्भीराम निनाम् ॥९॥१०॥ आसाद्येति तस्याः विदूरतः समीप इत्यर्थः ॥ ११॥ भयदामित्यादि । अल्पसत्त्वाना भीरूणा बीभत्सा जुगुप्सिताम् । कराला तुङ्गशरीराम् “करालो भीषणे तुझे" इति For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy