SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Aradhana Kendra Acharya Shri Kalassagersun yanmandir N पक्षिणे ददौ ॥ ३३॥ प्रेतस्य मर्त्यस्य मनुष्यस्य यत्तत् प्रसिद्ध मन्त्रजातम् । स्वर्गगमनं स्वर्गो गम्यतेऽनेनेति स्वर्गगमनं स्वर्गप्रापकं वदन्ति । पित्र्यं पितृदेवताकम् । तजजाप याम्यसूक्तादिकं जजापेत्यर्थः ॥३४॥ चक्रतुरिति । लक्ष्मणस्य कर्तृत्वं सहकारितया । उदकम् उदकदानमित्यर्थः ॥३५॥ उक्त स्यैवार्थस्य सानपूर्वकत्वविधिपूर्वकत्वप्रदर्शनाय पुनरप्याह-शास्त्रेति । तदा तौ राघवौ । शास्त्रदृष्टेन विधिना । प्राय गृधमुद्दिश्य । जले सात्वा गृध्र यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ॥ ३४ ॥ ततो गोदावरी गत्वा नदी नरवरात्मजौ। उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥३५॥ शास्त्रदृष्टेन विधिना जले गृध्राय राघवौं । स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥ ३६ ॥ स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः। महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३७ ॥ राजायोदकं चक्रतुरित्यन्वयः । अयमत्र क्रमा-गृध्रराजं दग्ध्वा स्वर्गगमनसूक्तं जप्त्वा गोदावरी गत्वा नात्वा उदकं दत्त्वा रोहिमांसपिण्डं ददाविति ।। ननु वैदिकोत्तमो रामः कथं हीनजाति तिर्यञ्चं वैदिकेन कर्मणा संस्कृतवान् ? मैवम्, तस्यात्यन्तभक्तत्वेन जातेरपगमात् । “न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः। सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने ॥" इत्युक्तेः । न चेदं वचनम् “अपशवो वा अन्ये गोअश्वेभ्यः" इतिवत् प्रशंसापरमिति वक्तुं शक्यम्, बाधकाभावात् । ब्राह्मणत्वादिजातिहि शास्त्रकसमधिगम्या न तु गोत्वादिवदाकृतिगम्या,येन तत्तुल्यत्वमाशयेत । अत एव विश्वामित्रस्यापि क्षत्रियत्वजातिरपनीता उपनीता च ब्राह्मणत्वजातिरित्युपपादितं बालकाण्डे । अयमर्थ उपपादयिष्यते च श्रमणीवृत्तान्ते । इदं च द्रौपदीविवाहादिवदेति हासिकविलक्षणव्यक्तिविशेपनियतमिति च नातिप्रसङ्गावकाशः॥ ३६ ॥ उक्तमर्थमादरातिशयेन पुनः संगृह्णाति-स इति । रणे सीतानिमित्तं दुष्करं । कर्म प्राणविनाशपर्यन्तं व्यापारं कृतवान् । स गृध्रराजः रावणेन निपातितः महर्षिकल्पेन महर्षितुल्येन रामेण संस्कृतश्च तदा तदुत्तरक्षण एव पुण्यां चोत्कृत्य उद्धृत्य । पेशीकृत्य पिण्डीकृत्य । शकुनाय जटायुषे पिण्डप्रदानाय कुशास्तृते हरितशादले ददावित्पन्वयः ॥ ३७॥ यत्तदिति । स्वर्गगमनं गम्यते अने| नेति गमनम्, गमनसाधनमित्यर्थः । स्वर्गगमनसाधनं याम्पसक्तं नारायणसूक्तं च जजापेत्यर्थः। उदकं चक्रता, एतदनन्तरं पिण्डदानादिकं प्रष्टव्यम्॥३४॥५॥ उक्त स्यैवार्थस्य स्नानपूर्वकत्वप्रदर्शनार्थ पुनर्वचनम् । शास्त्रदृष्टेनेत्यादि ॥३६॥उक्तार्थमादरातिशयेन पुनस्सहगृहाति-स इति । रणे सीतानिमित्तं दुष्करं कर्म भाणविनाश | For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy