SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भ. ॥१५८॥ जातिमात्रेण राजा देवत्वमापन्नः। तत्र किं प्रमाणं तबाह भरतस्यति । भरतादित्यर्थः । पञ्चम्यर्थे षष्ठी । तथैव मयोक्तमिति शेषः॥ ४॥ काकुत्स्थे वटी.आ.कां. त्यनेनाप्राकृतत्वं महासत्त्वत्वं च सिद्धम् । सहिष्यति सहिष्यते ॥५॥ धक्ष्यते धक्ष्यति ॥६॥ प्रसङ्गात् देविकावर्थानर्थावन्ये महान्तोपि प्रामु ...... वन्तीति दृष्टान्तमुखेन प्रतिपादयितुमाह-लोकस्वभाव इत्यादिना। एष लोकस्वभाव इति वक्ष्यमाणेषु सर्वत्र योज्यम् । अनयः अनयमूलं दुःखमित्यर्थः। यदि दुःखमिदं प्राप्त काकुत्स्थ न सहिष्यसे । प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति ॥५॥ दुःखितो हि भवान लोकांस्तेजसा यदि धक्ष्यते । आर्ताः प्रजा नरव्याघ्र कनु यास्यन्ति निर्वृतिम्॥६॥ [आश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्टशन्त्यग्रिवद्राजन् क्षणेन व्यपयान्ति च ॥] लोकस्वभाव एवैष ययातिर्नहुषात्मजः। गतः शक्रेण सालोक्यमनयस्तं तमः स्टशत्॥७॥ महर्षिों वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ ८॥ या चेयं जगतां माता देवी लोकनमस्कृता । अस्याश्च चलनं भूमदृश्यते सत्यसंश्रव ॥९॥ यो धर्मी जगतां नेत्रौ यत्र सर्व प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥१०॥ तमः अज्ञानं स्पृशत् अस्पृशत् । स हि स्वर्गगतोपि इन्द्रेणासूयाकलुषेण भवद्राज्ये को वा श्रेष्ठ इति पृष्टः सत्यवादितयाऽहमेवेत्युक्तवान् । इन्द्रेणात्म Hश्लाघी त्वं न स्वर्गार्ह इति पातित इति पुराणप्रसिद्धिः । नहुषात्मज इत्यनेन नहुषानीतिरपि व्यज्यते । स च सप्तर्षीन स्ववाहकान् शचीस्मरणेन सर्प सर्प इत्युक्तवान् सो भवेत्यगस्त्यशप्तश्चिरं तथाभूतस्तस्थौ ॥७॥ अह्ना पुत्रशतं हतम्, विश्वामित्रकोपेन युगपत्पुत्रशतनाशदुःखमनुभूतमिति भावः॥८॥ माता सर्वोपादानत्वात् । देवी देवस्य विष्णोः पत्नी अत एव लोकनमस्कृता। सत्यसंश्रवेति त्वयैव हि पूर्व मह्यमेवमुपदिष्टमिति भावः ॥९॥ धौ धर्मप्रव रातको सर्वधर्मसाक्षित्वात् । नेत्रौ नेतारौ कालपरिच्छेदादिमुखेन जगतः प्रवर्तको । “नेत्रो नेतरि भेद्यवान्" इति विश्वः । सर्वेषामर्थप्रकाशकत्वेन नेत्र मित्यन्वयः ॥ ४-६ ॥ [ आश्वसिहीति । “नहवे शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति" इति श्रुतेः॥] अन्येपि महात्मानो दुःखं प्राप्नुवन्तीति दृष्टान्तमुखेनाह--- लोक इति । एषः दुःखसम्बन्धः, लोकस्वभावः लोकस्य जनस्य स्वभावः, स्वभावप्राप्त इति यावत् । अनयः स्वर्गभ्रंशरूपदुःखमित्यर्थः । समस्पृशत इति पाठः १५८॥ प्राप्तवानित्यर्थः ॥७॥महर्षिरिति। तथैवास्य पुनईतम, विश्वामिवेणेति भावः॥८॥ये चोति । भूमेश्वलनम, कदाचिदिति कोषः ॥९॥धौ धर्मप्रवर्तको । नेत्रो ॥ नेतारौ । कालपरिच्छेदादिमुखेन जगता प्रवर्तको ॥ १० ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy