________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥ १५७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
रयां दृश्यते एकस्यैव पदं प्रतीयते तेन एक एवापराधीति निश्चीयते एकस्य चापराधेन सर्वान् हन्तुं नाईसि । तर्हि को वाऽपराधीत्यत्राह - नत्विति । केन प्रतिपक्षिणा कस्य प्रयोजनस्य हेतोः । " षष्ठी हेतुप्रयोगे ” इति षष्ठी । प्रकृतादन्यस्माद्वा निमित्तादिति न जानामि, तच्चिन्तनीयमित्यर्थः । सपरि च्छदः सपरिकरः ॥ ६ ॥ अश्वानां खुरैः स्थनेमिभिः रथाङ्गैश्च क्षतः निर्वृत्तसङ्ग्रामः, दृश्यत इति शेषः ॥ ७ ॥ विमर्दः सम्प्रहारः । तत्र हेतुमाह नहीति । खुरनेमिक्षतश्चायं सिक्को रुधिरबिन्दुभिः । देशो निर्वृत्तसङ्ग्रामः सुघोरः पार्थिवात्मज ॥ ७ ॥ एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर । न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ॥ ८॥ नैकस्य तु कृते लोकान्विनाशयितुमर्हसि युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥ ९ ॥ सदा त्वं सर्वभूतानां शरण्यः परमा गतिः । को नु दारप्रणाशं ते साधु मन्येत राघव ॥ १० ॥ सरितः सागराः शैला देवगन्धर्वदानवाः । नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ॥ ११ ॥ येन राजन् हृता सीता तमन्वेषितुमर्हसि। मदद्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥ १२ ॥ समुद्र च विचेष्यामः पर्वतांश्च वनानि च । गुहाश्च विविधा घोरा नदीः पद्मवनानि च ॥ १३॥ देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः । यावन्नाधिगमिष्यामस्तव भार्यापहारिणम् ॥ १४ ॥
वृत्तं संक्रान्तम् ॥ ८ ॥ वक्तव्यमुक्त्वा प्रकृतमाह-नैकस्येति । युक्तदण्डा अपराधोचितशिक्षणप्रवर्तकाः ॥ ९ ॥ विशिष्य तवायं धर्म इत्याह-सदेति । शरण्यः शरणार्हः । परमा गतिः परमप्राप्यः । देवादिकृतोऽयमपराधो नेत्याह-को न्विति ॥ १० ॥ दीक्षितस्य उपकान्तयज्ञानुष्ठानस्य । साधवः ऋत्विजः ॥ ११ ॥ परमर्षिभिः एतद्वनस्यैः ॥ १२ ॥ समुद्रमिति । विचेष्यामः अन्वेषिष्यामहे ॥ १३ ॥ देवेति । स्पष्टम् ॥ १४ ॥
सुरेति । उक्तविशेषणविशिष्टो देशः निर्वृत्तसङ्घामः निष्पन्नसङ्ग्रामो देशो दृश्यत इति शेषः । अतः एकस्य, रधिकस्येति शेषः । न द्वयोः रधिकयोरिति शेषः । कुतः ? महतो बलस्य सैन्यस्य पदं स्थानं न पश्यामीत्यर्थः ॥ ७॥८॥ उपसंहरति-नैकस्येति । एकस्य कृते एकनाशनिमित्तमित्यर्थः । युक्तदण्डाः यथापराधदण्डाः । मृदवः अकठिनाः ॥ ९ ॥ १० ॥ सरित इति । ते तब नालं न समर्थाः । दीक्षितस्य प्रक्रान्तयज्ञानुष्ठानस्य । साधवः ज्ञानसम्पन्नाः । ऋत्विजः विभियं शापाद्य पचारं कर्त न समर्थाः “नैनं तप्तं नाभिचरितमागच्छति " इत्यादिश्रुतिबलादिति भावः ॥ ११ ॥ मद्वितीयः अहं द्वितीयः सहायः यस्य सः ॥ १२-१६ ॥
For Private And Personal Use Only
टी.आ.क. स० ६५
॥१५७॥