SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsun Gyanmandir अथ तापाख्या मदनावस्था दर्शयति त्रिषष्टितमे-स राजपुत्र इत्यादि । कामेन प्रियास्मरणजन्येन शोकेन प्रियाविरहजन्येन भातरं भूयो विषादयन् आर्तरूपः पीडितशरीरः। स रामः तीव्र विषादं प्रविवेश । स्वशोकलक्ष्मणशोकाभ्याम् अधिकतरं शोकं गत इत्यर्थः ॥१॥विपुले झोके निममः लक्ष्मणशोकदर्शनजशोकेन विपुले शोके सीताशोके निमनः व्यसनानुरूपं लोकवद्दुःखप्रसङ्गोचितम् उष्णं यथा तथा विनिःश्वस्य रुदन सझोकं सराजपुत्रः प्रियया विहीनः कामेन शोकेन च पीडचमानः । विषादयन भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीवम् ॥१॥ स लक्ष्मणं शोकवशाभिपन्नं शोके निमयो विपुले तु रामः। उवाच वाक्यं व्यसनानुरूपमुष्णं विनिः श्वस्य रुदन सशोकम् ॥२॥ न मदिधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् । शोकेन शोकोहि परम्पराया मामेति भिन्दन हृदयं मनश्च ॥३॥ पूर्व मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्राय मद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ ४॥ राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननी वियोगः। सर्वाणि मे लक्ष्मण शोकवेगमापूरयन्ति प्रविचिन्तितानि ॥५॥ वाक्यमुवाच ॥२॥ द्वितीयो मद्विधो दुष्कृतकर्मकारी पापकर्मकारी वसुन्धरायां नास्तीति मन्ये । शोकेनेति । न मदिध इत्यादिनोक्तमनेनार्येन स्पष्टीक्रियते । परम्परायाः परम्परारूपेणागतः शोकेन शोकः शोकाच्छोकः हृदयं मनश्च भिन्दन मामेति । मनोऽधिष्ठान हृदयम् ॥३॥ एवं शोकपारम्पर्य हेतुमुत्प्रेक्षते-पूर्वमिति । पूर्व पूर्वजन्मनि । अभीप्सितानि प्रार्थितानि तत्र तेषु पापेषु विपाकः कार्योन्मुख्यम् । आपतितः प्राप्तः ॥१॥ दुःखानि परिगणयति-राज्येति । राज्यप्रणाशो राज्यभ्रंशः । स्वजनैः बन्धुभिः । सर्वाणीति सामान्ये नपुंसकम् । शोकवेगं शोकराशिम् । प्रविचिन्तितानि । इष्टवियोगजः शोका, कामजं चित्तविवशत्वं मोहः ॥ १॥ २॥ न मद्विध इति । शोकेनेति । सहार्थे तृतीया । सहशम्बाप्रयोगेपि “ वृद्धो पूना" इति निपातना वति । परम्परायाः पक्के । यद्वा परम्पराकारेण शोकेन सह स च शोको हृदयं मनश्च मिन्दन मामेति । मनसोऽधिष्ठानं हृदयम् ॥३॥ विपाक कर्मविपाका फलमिति यावत् । दुःखेन सह दुखं विशामि दुखिपरम्परामनुभवामीत्यर्थः ॥ ४॥ तान्येव दुःखानि परिगणयति-राज्यप्रणाश इत्यादि। सर्वाणीति सामान्येन । | स-सशोपि ससुखोपि अकम् भमुखं यथा भवति तथा दनुवाचत्यन्वयः ॥ २॥ दुःखेन दुःखम् तत्परम्परामित्यर्थः ॥३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy