SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir १.रा.भ. १४॥ टी.आ.का. स०५९ त्वयि प्रत्ययः दुराधर्षत्वदैन्यराहित्यविषयो विश्वासः तेनान्वितम् । इदं वक्ष्यमाणलक्षणं वाक्यं मैथिली प्रत्युक्ता ॥९॥ निर्वृता सुखिता भव । नास्त्येतत् रामवाक्यत्वेन यच्छङ्कितम् एतत् रामवाक्यं न भवति ॥ १० ॥ रामवचनत्वेऽनुपपत्तिमाह-विगर्हितमिति । विहितं दैन्यावहत्वात् महाकुलप्रसूतस्य निन्दितम् । नीचम् आपत्काले स्त्रीसमाह्वानस्य क्षुद्रकृतत्वात् कुत्सितं वचनं कथमभिधास्यति यस्त्रिदशानपि त्रायेत् कथं सः न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ १०॥ विगर्हितं च नीचं च कथमार्योऽभिधास्यति । त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि ॥ ११॥ किन्निमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । राक्षसेनेरितं वाक्यं त्राहि त्राहीति शोभने ॥ १२॥ विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति । न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ १३ ॥ अलं वैलव्यमालम्ब्य स्वस्था भव निरुत्सुका। न सोऽस्ति त्रिषु लोकेषु पुमान्वै राघवं रणे । जातो वा जायमानो वा संयुगे यः पराजयेत् ॥ १४॥ न जय्यो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ १५॥ एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥१६॥ भावो मयि तवात्यर्थं पाप एव निवेशितः। विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसि ॥ १७॥ सीते बाहीति वचनमभिधास्यति ॥ ११॥ किं निमित्तं किमपि प्रयोजनमुद्दिश्य केनापि दुर्जनेन राक्षसेन मे भातुः स्वरं स्वरसदृशं स्वरम् आलम्ब्य अवलम्ब्य त्राहि त्राहीति वाक्यम् ईरितम् उक्तम् । शोभने इति सीतासम्बोधनम् ॥ १२ ॥ विस्वरमिति स्वरप्रकारविशेषशोधनेऽपि नायं। रामस्वर इत्यर्थः ॥ १३ ॥ अलमित्यादिसार्धश्चोक एकान्वयः । वैव्यं विक्लवत्वम् । “विक्षो विह्वलस्तथा" इति हलायुधः । निरुत्सुका मत्प्रस्था। पनोद्योगरहिता भव । नास्ति न विद्यते ॥ १४॥ नत्यर्धमेकं वाक्यम् । पूर्वमेकेकेनाजय्यत्वमुक्तं सम्प्रति मिलितेरिति विशेषः ॥ १५॥ एवमिति । परिमोहितचेतना कलुपितबुद्धिः॥ १६॥ भाव इति । प्रातरि विनष्टे सति मां प्राप्तुं पापः कुत्सितः भावः मयि तव त्वया निवेशित एव । त्वं च मां सम्बन्धः ॥९॥ तस्यैव विवरणम् न तदित्यादिना । निर्वृता दुःखरहिता भव । कुतः? एतद्वाक्यम् अस्य रामस्य न भवतीत्यर्थः॥ १०॥ कुतः ? नीचं तुच्छम् ।। विगर्हितं निन्दितम् । देन्यावहत्वादिति भावः ॥ ११ ॥ किनिमित्तं किमपि निमित्तं यस्मिन् कर्मणि तत ॥२॥ १३ ॥ अलमिति । वैतव्यं विद्दलत्वम् । निरुत्सुका मदीयप्रस्थापनोद्योगरहिता ॥ १४-१६ ॥ भाव इति । बिनष्टे भ्रातरि प्रातुं, माम् इति शेषः । पापरूपो भावो मयि । तव त्वया निवशितः॥१७॥ १४२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy