SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie बा.रा.भू. ॥१३॥ बुद्धिर्मा भूदित्यर्थः । तस्मात् मा मां भजस्व । अभितप्तस्य कामाभितप्तस्य मे प्रसादं कर्तुमर्हसि । अर्हसि किम् नाईसीत्यपि ध्वनिः ॥ १८॥ी .आ.की विमा वामपन रामागमनप्रसक्तिरेख नास्तीत्याशयेनाह-परिक्षिप्तेति । “शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” इति वचनात् सहस्रेण अनेकराक्षसैः परिक्षिप्ता परि । वृता इयं लङ्का शतयोजना शतयोजनपरिमिता, तस्मान्नेयं धर्षयितुं शक्या ॥ १९ ॥ मा भूत्पुरस्य दुर्धर्षता मम पुनर्वीर्य शृण्वित्याह-न देवेष्विति ।। परिक्षिप्ता सहस्रेण लड्डेयं शतयोजना । नेयं धर्षयितुं शक्या सेन्ट्रैरपि सुरासुरैः ॥ १९॥ न देवेषु न यक्षेषु न गन्धर्वेषु पक्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ २० ॥राज्यभ्रष्टेन दीनेन तापसेन गतायुषा । किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥२१॥ भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं ह्यध्रुवं भीरु रम स्वेह मया सह ॥ २२॥ दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥२३॥ मे वीर्य यः समो भवेत् तं देवेषु न पश्यामि, यक्षेषु न पश्यामि, गन्धर्वेषु न पश्यामि, पक्षिषु च न पश्यामि ॥ २० ॥राज्येति । गतायुषा अल्पा युषेत्यर्थः ॥२१॥ भजस्वेति । इह भवने ॥२२॥ राघवस्य दर्शने बुद्धि मा कृथाः, तदर्शनं च दुर्लभमित्यर्थः । तदेव स्पष्टयति कास्येति । वस्तुतस्तु-कामाभितप्तस्य कामेन त्वभूत्यो भविष्यामीत्येवंरूपेण मनोरथेनाभिततस्येत्यर्थः ॥ १८-२० ॥ राज्यघटनेत्यादिश्लोकद्वयस्य वाक्पार्थः स्पष्टः।। वस्तुतस्तु राज्यचष्टेन राज्याष्टा रिपो यस्मात्तेन । दीनेनतापसेनगतायुषेत्यन्तमेकं पदम् । दीनानामिनः तापसानामिना, दीनेनवासी तापसेनच दीनेन तापमेना नाताम्मन गतं प्राप्नमायरेकादशसहचवत्सरपरिमितं येन तेन । दीनजनानां तापसानाच रक्षणार्थमवतीर्णनेत्यर्थः। मानषेण मनप्यरूपेणावतीन अल्पतेजसा अल्पमितरेषां तेजो यस्मात्तेन “ तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुतेः । रामेण किमेतादृशं परमपुरुषमुद्दिश्य किमर्थ विलापः क्रियते इति भावः । भजस्वेति । मा मे अवेति च्छेदः । यौवनं यौवनशब्देन सर्वा अवस्था लक्ष्यन्ते, ताभिस्सर्वमायुर्लक्ष्यते, तथा च यतः मे मम त्वत्सेवा । नुकूलं सर्वमायुरधुवम् । भर्ता बिभर्ति शुश्रूषादिना स्वामिनमिति भर्ता भृत्यः। सदृशः अनुरूपः। यतस्तवाहमनुरूपो भृत्यः अतो मा मां भजस्व भृत्यत्वे नाङ्गीकुरु, अव रक्ष च । तदर्थमिह लङ्कायाम् । मया सह राज्यलक्ष्म्या सह । रमस्व ॥ २१ ॥ २२ ॥ दर्शन इत्यादिलोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु- १३४॥ वर्शनेति । यथा वापूर्वदं न शक्यते, अनेः शिखा प्रहीतुं यथा न शक्यते एवं मनोरयैरपि इहला प्रत्यागन्तुं कस्य शक्ति न कस्यापि । रामं विनेति शेषः ।। तथा मदाहुपरिपालिता त्यो यो हरेत् तं न पश्यामि, रामं विनेति शेषः । श्रीरामश्चेदागन्तुं शक्नुयात् त्वामाहर्तु च शक्नुयात् अतः स एवागत्य प्राप्स्पति, त्वं तु] For Private And Personal use only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy