________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
प्रतिनिधित्वेनैतानर्थान प्रतिगृहाणेति प्रार्थयामासेत्यर्थः । सा तां यानां न चकार नाङ्गीचकार ॥९॥ वस्तुतो मम भर्ता प्रव्राजनायोग्यः बालत्वा र गुणवत्त्वाच्चेत्याह-मम भर्तेति । पञ्चोत्तरा विंशतिः पञ्चविंशतिः । वयसा पञ्चविंशतिवर्षाण्यईतीति पञ्चविंशकः । “विंशतित्रिंशयां वुन्नसंज्ञायाम् " इत्याहीयो बुन् प्रत्ययः । “सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि" इति तदन्तविधिः । पञ्चविंशतिवर्ष इत्यर्थः । वयःपरिमाणं वननिर्गमनकालिकम् ।
मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥ १०॥
रामेति प्रथितो लोके गुणवान् सत्यवान् शुचिः। विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥ ११ ॥ मम जन्मनि सति वर्षाण्यष्टादशेति गण्यते।रामस्य जन्मारभ्य द्वादशे वर्षे विश्वामित्रागमनम् , तदनन्तरं वैदेह्या सह नगरे द्वादशवर्षाणि वासं कृतवान्, ततः परं त्रयोदशे वर्षे यौवराज्याभिषेकारम्भः, ततश्च वनप्रवेशसमये रामः पञ्चविंशतिवर्षाहः, ततो मुनीनामाश्रमेषु दश वत्सराः, पञ्चवटयां त्रयः, वनवासस्य चतुर्दशे वर्षे सीताहरणम् । सीतायाश्च भूगर्भादाविर्भावानन्तरं मिथिलायां षट् संवत्सराः, ततो विवाहानन्तरमयोध्यायां द्वादश इत्येवमष्टादश वर्षा गताः वनवासारम्भइत्युक्तम् । विस्तरेणायमर्थः "ऊनपोडशवर्षों में" इत्यत्र प्रत्यपादि। इदानीं तु रामःअष्टात्रिंशद्धर्षः मम त्वेकत्रिंशद्वर्षा गताः। इदानीं तुद्वात्रिंशो वर्षों वर्तते । अस्मिन् श्लोके मम भर्तेत्यत्र भकारो गायत्र्याः नवमाक्षरम् । अष्टसहस्रशोका गताः॥ १०॥ एवं वनवासायोग्यं वय इत्युक्त्वा गुणवत्तया सप्रयोजनः उपभोगक्षमरित्यर्थः । टी-याध्याम् ' अलि कमि कैकेयि ' इत्पादिप्रार्थनाम् ॥९॥ सकलदिव्यमोगानुभवकाले कैकेयीवचितराज्ञा वयं वनं प्रति प्रेषिता इत्याशये नाइ-मम भर्तेति । म इति गायत्र्या नवमाक्षरं मम भतॆत्यस्य श्लोकस्य भ इत्यनेन तृतीयाक्षरेण सङ्ग्रहाति । ममेत्येतद्वनप्रवेशसमयमधिकृत्योच्यते । वनप्रवेश समये मम भतों वयसा पञ्चविंशकः। पञ्चविंश इव । क इवार्थे । पचविंशतिवार्षिक इति व्यपदेष्टुं शक्यते नातिपरिणत इत्यर्थः । मम जन्मनि तदानी वर्षाणि
टीका-विदानीमेव रामः पविशतिवर्षः देवी चाष्टादशवर्षेति कि न गृह्यत इति चेत् तदानीन्तनवृत्तान्तस्यैदानीमुग्यमानत्वादिदानीमष्टात्रिंशार्षत्वाईल्यास्त्वेकविशावर्षस्याच पञ्चविंशकशब्दस्य न मुख्यार्थ स्वीकारः स्यात् । तयोर्वयोगणनाकमस्त्येवम-रामस्य त्रयोदशे वर्षे सीतापाणिग्रहणम, तदारभ्यायोध्यायां द्वादशसवत्सरपर्यन्तं वासः, ततः पर्विशे वर्षे बनवासारम्भः " तथा संवसतस्तस्य मुनीनामाश्रमेषु वै । रमतवानुकूल्येन ययुः सवासरा दश ॥" इत्युक्तवान्मुन्याश्रमेषु दश, पशवटषा प्रयः । तयाचंदानी रामस्याष्टात्रिशद्वर्षाणीति सिद्धम् । तस्मिन्नेव वर्षे सीतावियोगय । ततकोनचत्वारिशे पदामिक इति गम्यते । देव्यास्तु-षष्ठे पाणिमहणम, सप्तमे अयोध्याप्रवेशः तदारभ्यापोभ्यायो द्वादशसंवत्सरपर्यन्त वासः, ततकोनविंशे वनवासप्रारम्भः, ततो मुनीनामाश्रमेषु दश, पञ्चवटयाँ अपः इत्येकत्रिंशत् द्वात्रिंशे रामवियोगो लङ्काप्रवेशच, सतपखिशे रामेण सह पट्टाभिषेक इति विवेकः ॥ १०॥
For Private And Personal Use Only