________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagesun Gyarmandir
पा.रा.भ. ३१०७॥
अवध्य इति । एवम् उक्तप्रकारं परुषभाषणम् । राषवं विना स्थितां त्वामित्यन्वयः॥ १३ ।। समुयुक्तैः सन्नाहवद्भिः । सेश्वरैः सेन्द्रैः ॥१४॥ निर्वृतं
Mटी.आ.. निर्दुःखम् ॥ १५॥ न चेति । तस्य रामस्य नायं स्वरः अपितु केनचिदन्येन मायया विचित्रशक्त्या कृतः। वस्तुतस्तु मारीचस्यैवेयं मायेत्याही गन्धर्वेति । तस्य रक्षसः। मृगीभूतस्य रक्षसःसा स्वरः, मायापेक्षया स्त्रीत्वम् । गन्धर्वनगरप्रख्या गन्धर्वनगरतुल्या माया । यद्धा सा मृगरूपम् । गन्धर्वनगरं M
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि । न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ १३॥ अनिवार्य बलं तस्य बलेबलवतामपि । त्रिभिलोकः समुद्युक्तैः सेश्वरैरपि सामरैः॥१४॥ हृदयं निवृतं तेऽस्तु सन्तापस्त्यज्यतामयम् । आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥ १५॥ नच तस्य स्वरो व्यक्तं मायया केनचित्कृतः। गन्धर्वनगर प्रख्या माया सा तस्य रक्षसः ॥ १६॥ न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना । रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥ १७ ॥ कृतवैराश्च वैदेहि वयमेतर्निशाचरैः । खरस्य निधनादेव जनस्थानवचं प्रति ॥ १८॥ राक्षसा विविधा वाचो विसृजन्ति महावने । हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ॥ १९ ॥ लक्ष्मणेनैवमुक्ता सा M क्रुद्धा संरक्तलोचना । अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥२०॥ नाम मेघादावारोपितं प्रासादवनादिकं तत्कदाचिद् दृश्यते तद्यथा व्यामोहजनकं तथा चित्रवस्तुरूपा परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसः मारीचस्यास्ति यया मुझसीत्यर्थः । “गन्धर्वनगरं प्रोक्तमिन्द्रजालं मनीषिभिः।" इत्यप्याहुः॥१६॥न्यासेति । न्यासभूतासि निक्षेपरूपासि ।।
केन निक्षितेत्यत आह रामेण मयि न्यस्तेति ॥ १७॥ कृतवैरा इति । खरस्य स्वामिनो निधनात् जनस्थाने वधो यः तं प्रति वयमेतैनिशाचरैः कृत। Mवराः, पते अस्मासु वैरमाचरितवन्त इत्यर्थः॥ १८॥ किं तत इत्यत्राह-राक्षसा इति । वाचो विसृजन्ति अस्मन्मोहनार्थमिति शेषः ॥ १९ ॥२०॥ गन्धर्वनगरप्रख्या गन्धर्वनगरमिन्द्रजालम् । यद्वा मेधादावारोपितं प्रासादयनादिकं तत्कदाचिदृश्यते तद्यथा व्यामोहजनकम् एवं चित्रवस्तुरूपेण परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसो मारीचस्यास्ति यया मुह्मसीत्यर्थः ॥ १६ ॥ १७ ॥ जनस्थानवध शून्यताकरणरूपं प्रति उदिश्य खरस्य निधनात संहारादारभ्ये त्यर्थःोल्पग्लोपे पञ्चमी । हे कल्याणि ! वयमेतैनिशाचरैः कृतवैराः अस्मासु वैरमाचरितवन्त इत्यर्थः ॥१८॥तस्मादेव हिंसाविहाराः हिंसैव विहारो येषां ते विविधा M१॥ वाचो विसृजन्ति प्रबलानेकरक्षोयुद्धेप्यमतिहत शक्तिसम्पन्नस्य श्रीरामस्प पुरतःस्थातुमशक्ताःमायाविनो हिंसाविहाराविविधा वाचो विसृजन्तीति भावः ॥१९॥२०॥
For Private And Personal Use Only