SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagesun Gyarmandir पा.रा.भ. ३१०७॥ अवध्य इति । एवम् उक्तप्रकारं परुषभाषणम् । राषवं विना स्थितां त्वामित्यन्वयः॥ १३ ।। समुयुक्तैः सन्नाहवद्भिः । सेश्वरैः सेन्द्रैः ॥१४॥ निर्वृतं Mटी.आ.. निर्दुःखम् ॥ १५॥ न चेति । तस्य रामस्य नायं स्वरः अपितु केनचिदन्येन मायया विचित्रशक्त्या कृतः। वस्तुतस्तु मारीचस्यैवेयं मायेत्याही गन्धर्वेति । तस्य रक्षसः। मृगीभूतस्य रक्षसःसा स्वरः, मायापेक्षया स्त्रीत्वम् । गन्धर्वनगरप्रख्या गन्धर्वनगरतुल्या माया । यद्धा सा मृगरूपम् । गन्धर्वनगरं M अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि । न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ॥ १३॥ अनिवार्य बलं तस्य बलेबलवतामपि । त्रिभिलोकः समुद्युक्तैः सेश्वरैरपि सामरैः॥१४॥ हृदयं निवृतं तेऽस्तु सन्तापस्त्यज्यतामयम् । आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ॥ १५॥ नच तस्य स्वरो व्यक्तं मायया केनचित्कृतः। गन्धर्वनगर प्रख्या माया सा तस्य रक्षसः ॥ १६॥ न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना । रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ॥ १७ ॥ कृतवैराश्च वैदेहि वयमेतर्निशाचरैः । खरस्य निधनादेव जनस्थानवचं प्रति ॥ १८॥ राक्षसा विविधा वाचो विसृजन्ति महावने । हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ॥ १९ ॥ लक्ष्मणेनैवमुक्ता सा M क्रुद्धा संरक्तलोचना । अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ॥२०॥ नाम मेघादावारोपितं प्रासादवनादिकं तत्कदाचिद् दृश्यते तद्यथा व्यामोहजनकं तथा चित्रवस्तुरूपा परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसः मारीचस्यास्ति यया मुझसीत्यर्थः । “गन्धर्वनगरं प्रोक्तमिन्द्रजालं मनीषिभिः।" इत्यप्याहुः॥१६॥न्यासेति । न्यासभूतासि निक्षेपरूपासि ।। केन निक्षितेत्यत आह रामेण मयि न्यस्तेति ॥ १७॥ कृतवैरा इति । खरस्य स्वामिनो निधनात् जनस्थाने वधो यः तं प्रति वयमेतैनिशाचरैः कृत। Mवराः, पते अस्मासु वैरमाचरितवन्त इत्यर्थः॥ १८॥ किं तत इत्यत्राह-राक्षसा इति । वाचो विसृजन्ति अस्मन्मोहनार्थमिति शेषः ॥ १९ ॥२०॥ गन्धर्वनगरप्रख्या गन्धर्वनगरमिन्द्रजालम् । यद्वा मेधादावारोपितं प्रासादयनादिकं तत्कदाचिदृश्यते तद्यथा व्यामोहजनकम् एवं चित्रवस्तुरूपेण परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसो मारीचस्यास्ति यया मुह्मसीत्यर्थः ॥ १६ ॥ १७ ॥ जनस्थानवध शून्यताकरणरूपं प्रति उदिश्य खरस्य निधनात संहारादारभ्ये त्यर्थःोल्पग्लोपे पञ्चमी । हे कल्याणि ! वयमेतैनिशाचरैः कृतवैराः अस्मासु वैरमाचरितवन्त इत्यर्थः ॥१८॥तस्मादेव हिंसाविहाराः हिंसैव विहारो येषां ते विविधा M१॥ वाचो विसृजन्ति प्रबलानेकरक्षोयुद्धेप्यमतिहत शक्तिसम्पन्नस्य श्रीरामस्प पुरतःस्थातुमशक्ताःमायाविनो हिंसाविहाराविविधा वाचो विसृजन्तीति भावः ॥१९॥२०॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy