SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra .ग.म. ९९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगरविशेषान् । नगाः वृक्षाः सन्त्येष्विति नगराणि उद्यानाकीर्णपुराणीत्यर्थः । “नगपांसुपाण्डुभ्यश्च ” इति मत्वर्थीयो रप्रत्ययः । नगरपत्तनादि लक्षणमुक्तं वास्तुशास्त्रे - “ ग्रामश्च नगरं चैव पत्तनं खर्वटं पुरम् । खेटकं कुसुमं चैव शिबिरं राजवासिकम् । सेनामुखमिति त्वेवं दशधा कीर्तितं बुधैः । विप्राणां च सभृत्यानां वासो ग्राम इतीरितः । स एव विप्रैराकीर्णस्त्वग्रहार इति स्मृतः । कुटुम्बिभेदैरेकोनत्रिंशद्भिश्च समन्वितः । अनेकनारीसंबद्धं समेत्य दण्डकारण्यं राघवस्याश्रमं ततः । ददर्श सहमारीचो रावणो राक्षसाधिपः ॥ ११ ॥ अवतीर्य रथात्तस्मा ततः काञ्चनभूषणात् । हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १२ ॥ एतद्रामाश्रमपदं दृश्यते कदली वृतम् । क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥ १३ ॥ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा । मृगो भूत्वा ssश्रमद्वारि रामस्य विचचार ह ॥ १४ ॥ सतु रूपं समास्थाय महदद्भुतदर्शनम् । मणिप्रवरशृङ्गाग्रः सितासित मुखाकृतिः ॥ १५ ॥ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः । किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः ॥ १६ ॥ नानाशिल्पिजनैर्वृतम् । क्रयविक्रयकैः कीर्ण सर्वदेवैः समन्वितम् । नगरं त्विति विख्यातं पत्तनं शृणु साम्प्रतम् । द्वीपान्तरागतद्रव्यकयविक्रयकैर्युतम् । पत्तनं त्वब्धितीरे स्यात्तयोर्मिश्रं तु खर्वटम् । क्रयविक्रयकैर्युक्तं नानाजातिसमन्वितम् । तन्तुवायसमायुक्तं तत्पुरं त्विति कथ्यते । एतैरधिष्ठितं यत्तत् खेटकं परिकीर्तितम् । तेषामेकान्तरेष्वेव वासः कुसुममुच्यते । ” इत्यादिना ॥ १० ॥ ११ ॥ हस्ते गृहीत्वेत्यनेनावश्यकत्वं द्योत्यते ॥ १२ ॥ यदर्थे यत्कार्यार्थम् । तत् कार्य क्रियताम् आगमप्रयोजननिर्वाहिकं मृगरूपं भजस्वेत्यर्थः ॥ १३॥ १४ ॥ सङ्ग्रहेणोक्तं विवृणोति स त्वित्यादिना । अद्भुतं विस्म यावहं दर्शनं यस्य तत्तथा । मणिप्रवरः इन्द्रनीलः तत्तुल्ये शृङ्गाग्रे यस्य स तथा । कचित्सिता क्वचिदसिता च मुखस्याकृतिः शोभारेखा यस्य । “वर्णो वर्णेन " इति समानाधिकरणसमासः । अवयवद्वारेण सितासितशब्दो समुदाये वर्तमानौ समानाधिकरणौ भवतः ॥ १५ ॥ रक्तपद्मोत्पलमुखः मुख पुटयोरेको रक्तपद्मवर्णः अन्यस्तूत्पलवर्ण इत्यर्थः । इन्द्रनीलोत्पलश्रवाः श्रवसोरिन्द्रनीलसादृश्यं नीलभास्वररूपेण उत्पलसादृश्यं रूपेण इन्द्रनीलदल ॥ ९९ ॥ मणिप्रवरशृङ्गात्रः मणिप्रवराकारे इन्द्रनीलरत्नाकारे शृङ्गामे यस्य सः । सितासितमुखाकृतिः कचित् सिता कचिदसिता च मुखस्याकृतिर्यस्य सः ॥ १५ ॥ रक्त | पद्मोत्पलमुखः मुखपुटयोर्मध्ये एकः रक्तपद्मवर्णः अन्यः नीलोत्पलवर्णः । इन्द्रनीलोत्पलश्रवाः इन्द्रनीलमिव उत्पलमिव श्रवः श्रवणं यस्य सः ॥ १६ ॥ For Private And Personal Use Only टी. आ. कां स० [४२
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy