________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
॥१२॥
टी.आ.कां.
से
Na
तत्सर्वमिह तिष्ठतु, प्रकृतकार्यासामर्थ्यादिति भावः ॥ ८-१२॥ रामः चित्रं धनुः विस्फारयन् नयन् सन् । उपस्थितः रक्षणाय समीपं प्राप्तो बभूवे त्यर्थः ॥ १३ ॥ अजातेत्यादिश्लोकद्वयमेकान्वयम् । अजातव्यञ्जनः अनुत्पन्नयौवनलक्षणः । एकवस्त्रधरः ब्रह्मचर्यव्रते स्थित इत्यर्थः । शिखी कुलोचितशिखायुक्तः। ब्रीह्यादित्वादिनिः । कनकमालयेत्युपलक्षणे तृतीया । शोभयन् मयूरकण्ठच्छायया व्याप्तं कुर्वन्नित्यर्थः । उदितचन्द्रौपम्येन ई
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ १२॥ तं तदा दण्ड कारण्ये यज्ञमुद्दिश्य दीक्षितम् । बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः ॥ १३॥ अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः। एकवस्त्रधरो धन्वी शिखी कनकमालया ॥ १४॥ शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा। अदृश्यत ततो रामो बालचन्द्र इवोदितः ॥ १५॥ ततोह मेघसङ्काशस्तप्तकाञ्चनकुण्डलः । बली दत्तवरो दर्पा दाजगाम तदाश्रमम् ॥ १६ ॥ तेन दृष्टः प्रविष्टोहं सहसैवोद्यतायुधः। मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार सः ॥ १७ ॥ अवजानन्नहं मोहादालोयमिति राघवम् । विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ १८॥ तेन
मुक्तस्ततो बाणः शितः शत्रनिवहणः। तेनाहं त्वाहतः क्षिप्तः समद्रे शतयोजने ॥ १९ ॥ विरोधिनिरसनोयुक्तत्वं गम्यते। शवोरपि विग्रहवर्णनमाकर्षकतया ॥ १४ ॥ १५॥ तनि-श्रीमान् अनपायश्रीकः पद्मपत्रनिभेक्षणः रविकरविकसित पुण्डरीकदलायतेक्षणः । धन्वी बाल्योचितप्रशस्तधनुः ॥ १४ ॥ शोभयन्निति । स्वेन स्वासाधारणेन तेजसा दण्डकारण्यं शोभयन्निति मयूरग्रीवासहशस्वकान्त्या श्यामारुणकान्तिं वर्धयन्नित्याचार्याः । तारशतेजोवत्त्वेप्यनुद्वेगदायित्वमाह बालचन्द्र इति ॥ १५॥ तत इति। आजगामेत्युत्तमपुरुषः ॥१६॥ १७॥ मोहाता अवजानन् तिरस्कुर्वन् ॥ १८॥ तेन रामेण । बाणो मुक्तः मयि क्षिप्त इत्यर्थः ॥ १९॥ तेनानुपयोगादिति भावः ॥ १०-१२ ॥ उपस्थितः तद्रक्षणार्थ समीपं प्राप्तः सन् ॥ १३ ॥ अजातव्यञ्जनः अनुत्पन्नश्मश्रुः । एकवखधरः ब्रह्मचर्ये स्थितः। शिखी काकपक्षधरः कनकमालया उपलक्षितः ॥ १४ ॥ १५॥ आजगामेन्युत्तमपुरुषरूपम् । आगतोस्मीत्यर्थः ॥ १६-१८॥ तेन रामेण, तेन बाणेन आहतोऽहं शतयोजन
टी०-धन्वी बाल्योचितधनुर्द्धरः । कनकमालया वाल्योचितम्याघनसादिखचितकनकमालया उपलक्षितः ॥ १४ ॥ शोभयनिति । स्वेन स्वासाधारणेन । दीन देदीप्यमानेन । दण्डकारण्य शोभयन् । तादृशतेज स्वित्वेपि अनुदेगकारित्वमाह-पालचन्द्र इति ॥१५॥
For Private And Personal Use Only