SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.भू. ॥७९॥ स.३१ भूतभविष्यवर्तमान कालिकेन्द्रजात्यादिसमुदायवाचकः । अहं मन्ये राक्षसजातित्वेपि सुकतपरिपाकवशेन श्रीराममहत्त्वविषयं ज्ञानमुत्पन्नम् । तवतु 'आसुरीं योनिमापन्ना मूढा टी.आ.कां. जन्मनि जन्मनि इति शास्त्ररीत्या दुष्कर्मवशेन नोत्पन्नमिति । इदं चाकम्पनस्य परत्वज्ञानं सनत्कुमारादिभिः प्रोकेतिहासश्रवणादिना वा माल्यवत्प्रभृतिभिरुक्कसुमालि मालिबधादियनान्तादिना वा विश्वरूपादिदर्शनवत् चतुर्दशसहस्रराक्षसयुद्धे प्रतिराक्षस रामाविग्रहाभेदादिप्रतिपत्त्या वा सनातमिति वा अकम्पनापदेशेन ऋषिरेव परत्व व्यापनं कृतवानिति वा न कोपि विरोधः ॥ २८ ॥ भाति ।"श्यामा यौवनमध्यस्था" इत्युत्पलः । समं यथा तथा विभक्तानि नेत्रकर्णाद्यङ्गानि यस्याः भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा। श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ २९ ॥ नैव दवी न गन्धवीं नाप्सरा नापि दानवी ।तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥३०॥ तस्यापहर भार्यां त्वं प्रमथ्य तु महावने । सीतया रहितः कामी रामो हास्यति जीवितम् ॥ ३१॥ अरोचयत तदाक्यं रावणो राक्षसा धिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ ३२॥ बादं काल्यं गमिष्यामि ह्येकः सारथिना सह । आन यिष्यामि वैदेहीमिमा हृष्टो महापुरीम् ॥ ३३ ॥ अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ॥ ३४ ॥ सा तथोक्ता। स्त्रीरत्न स्त्रीश्रेष्ठा, अस्तीति शेषः ॥२९॥ देवी देवत्री।" पुंयोगादाख्यायाम् " इति ङीष । एवमुत्तरत्रापि । अप्सर शब्द एकवचनान्तो। काप्यस्ति । सीमन्तिनीस्त्री ॥३०॥ महावने प्रमथ्य विलोब्य येन केनाप्युपायेन रामं वश्चयेत्यर्थः ॥३१॥ चिन्तयित्वा रामोच्चाटनोपायमिति शेषः ॥ ३२॥ बाढमित्यङ्गीकार । काल्यंप्रातः॥३३॥खराः अश्वतराः। तत्स्वरूपमुक्तमश्वशास्त्रे "अश्वमृम्भ्यः समुत्पन्नास्तस्मादश्वतराः खराः। खररूक्षस्वरास्तीक्ष्णाः ज्ञानमुत्पन्नमिति वा । यद्वा अकम्पनापदेशेन भगवान्वाल्मीकिरेव श्रीरामस्य परतत्त्वख्यापनं कृतवानिति वा न किचिद्विरुद्धम् । मम सम्बन्धिनं तं वधोपाय। मयोत्प्रेक्षितं वधोपायमित्यर्थः ॥ २८ ॥ भार्येति । श्यामा यौवनमध्यस्था ॥२९॥ देवी देवपत्नी । गन्धर्वी गन्धर्वपत्नी। "योगादाख्यायाम्" इति डीप ॥३०॥MInven प्रमथ्य श्रीराम केनचिदुपायेन प्रलोभ्य तस्य भार्या प्रमथ्य बलात्कृत्वापहर ॥ ३१ ॥ अरोचयत अनुकूलत्वेन ज्ञातवान् । चिन्तयित्वेति श्रीरामस्य सीतया सहान वस्थानोपायमिति शेषः ॥ ३२ ॥ काल्यं प्रातः । अरोचयत तद्वाक्यमित्यस्य वास्तवार्थस्तु-चिन्तयित्वा अकम्पनाद्रामवृत्तान्तश्रवणानन्तरं चिन्तयित्वा प्रेतायुगे For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy