SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatisth.org Acharya Shri Kalasagasun Gyarmandie इति परिषाभासः।कबन्धः शिरःशून्यमनुष्यकायः। भास्करान्तिके सूर्यस्य समीपे। दृश्यते अदृश्यत । तथोक्तं कामन्दकीये-"सूर्यदृष्टकवन्धादिरकस्मा न्मूढवाहनः।" इति । कबन्धाकारमेघखण्ड इति यावत्। महानाग्रहो यस्य स महामहः । स्वर्भानुः राहुः। अपर्वणि प्रतिपदर्शसन्धिः पर्व तस्मादन्यस्मिन् काले सूर्य जग्राह । तदाह वराहमिहिरः "अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः" इति ॥११॥ प्रवाति प्रतिकूलो वाति । उत्पेतुः प्रचकाशिरे खद्योतसप्रभाः प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः। उत्पेतुश्च विना रात्रि ताराः खद्योतसप्रभाः ॥१२॥ संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः। तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्धमाः ॥१३॥ उद्धृतश्च विना वातं रेणुर्जलधरारुणः। वीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र शारिकाः॥ १४ ॥ उल्काश्चापि सनिर्धाता निपेतु?रदर्शनाः। प्रचचाल मही सर्वा सशैलवनकानना ॥ १५॥ खरस्य च रथस्थस्य नर्दमानस्य धीमतः । प्राकम्पत भुजः सव्यःस्वरश्चास्याव सज्जत ॥ १६॥ सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः। ललाटे च रुजा जाता न च मोहान्यवर्तत ॥१७॥ तान समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् । अब्रवीद्राक्षसान् सर्वान् प्रहसन स खरस्तदा ॥१८॥ ज्योतिरिङ्गणसमानकान्तयः ॥ १२॥ सँल्लीनाः जलान्तर्गताः । पुष्पफलैर्विना बभूवुः गलितपुष्पादिका बभूवुरित्यर्थः ॥ १३॥ उद्धृतः उत्क्षिप्तः । जल धरारुणः मेघसरः। वीचीकूचीति शब्दानुकारः । वाश्यन्त्यः शन्दकुर्वन्त्यः ॥१४॥ उल्कानिर्घातो ज्योतिर्वायुविशेषौ । अत्र वराहमिहिरः-“ उल्का शिरसि विशाला निपतन्ती वर्धते तनुप्रभया । पवनाभिहता गगनावनौ च यदा समापतति । भवति तदा निर्घातः स च पापो दीर्घखगविरुतः॥” इति ॥१५॥ अवसज्जत अवासज्जत । गद्गदकण्ठतया प्रतिबद्धोऽभूदित्यर्थः ॥१६॥ रुजा पीडा । "स्त्री रुघुजा चोपतापरोगव्याधिगदामयाः" इत्यमरः । मोहात् अज्ञानात् ।न न्यवर्तत एवमनेकदुनिमित्तदर्शनेपि युद्धगमनान्न न्यवर्ततेत्यर्थः ॥ १७॥ उत्थितान् उद्भूतान् । रोमहर्षणान् रोमाञ्चकरान् भयजनकानि त्यर्थः । तदुक्तं साहित्यचिन्तामणी-"उल्कानिपातनिर्यातव्यालव्याघ्रादिदर्शनैः । उत्पन्नः सहसा चित्तविक्षोभखास इष्यते । नेत्रसम्मीलनोत्कम्पगात्र प्रवातीति। प्रतिकूल इति शेषः। खद्योतसप्रभाः खद्योतसन्निभाः । उत्पेतुः उत्पन्नाः॥१२॥१३॥ जलधरारुणः सन्ध्यामेघवदरुण इत्यर्थः । वीचीकूचीत्यनुकरणशब्दो वाश्यन्त्यः शब्दं कुर्वन्त्यः॥१४॥१५॥ स्वरश्चास्यावसज्जत हीनस्वरोऽभूत ॥ १६ ॥ साम्रा दुनिमित्तरूपाश्रुसमेता । सानमिति पाठे-क्रियाविशेषणम् । रुजा वेदना टी०-ननु रामस्य अमानुषचरित्र हात्या युद्धागमनवेलायां स्वस्थ दुनिमित्तानि दृष्ट्रा च खरो निर्भीकः प्रदष्टः किमर्थमभूदित्याशङ्कायामुच्यते-पुरा तु पावल्क्यसुतादिशवेन शताः पुनरनुगृहीता राक्षसम्म For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy