SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir स.११२ चा.रा.भ. चतुर्दशे वर्षे सम्पूर्णे सति अहनि उत्तरवदिमदिने। प्रवक्ष्यामीत्यन्ते इतिकरणम् । इत्पन्नवीदिति पूर्वेणान्वयः॥२३-३॥ इति श्रीगोविन्दराजविरचितेरी .अ.को. ॥३२९॥ श्रीरामायणभूपणे पीताम्बरा० अयोध्याकाकाण्डव्याख्याने द्वादशोत्तरशततमः सर्गः ॥ ११२॥ अथ भरतस्यायोध्याप्रवेशः त्रयोदशोत्तरशततमे-तत। स पादुके ते भरतःप्रतापवान् स्वलंकृते सम्परिपूज्य धर्मवित्। प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनाग मूर्द्धनि ॥२९॥ अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । व्यसर्जयद्राघववंशवर्द्धनः स्थिरःस्वधर्मे हिमवानिवाचलः ॥३०॥ तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः । स त्वेव मातृ राभिवाद्य सर्वा रुदन कुटी स्वां प्रविवेशरामः॥३१॥ इत्या श्रीमदयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः॥११२॥ ततः शिरसि कृत्वा तु पादुके भरतस्तदा। आरुरोह रथं हृष्टः शत्रुन्नेन समन्वितः॥१॥ वसिष्ठो वामदेवश्च जाबालि श्च दृढव्रतः।अग्रतःप्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥२॥ मन्दाकिनी नदी रम्या प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूट महागिरिम् ॥३॥ इत्यादि । पादुके शिरसि कृत्वा शत्रुनयमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमाधायेत्यर्थः॥१॥ तनि-पादुके शिरसि कृत्वा हृष्टः “ यावन्न चरणौ। भातः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामिन मे शान्तिर्भविष्यति।" इति स्वप्रार्थितस्यानुगुणकिरीटधारणं कृत्वा दृष्टः। पूर्व स्वातन्त्र्यभीतः इदानी पादकापाप्या है। हृष्टः ॥ १॥ वसिष्ठ इति । मन्त्रपूजिताः अमोधकार्यविचारनेपुण्यात्पूजिताः॥२॥ मन्दाकिनीमिति । सीतारामयोर्जलक्रीडादिभिः रम्यां मन्दाकिनी ke वाक्यम् । जटाचीरधरः फलमूलाशनः तव पादुकयोः न्यस्तराज्यतन्त्रम भवेयमिति सम्बन्धः । चतुर्दशे वर्षे सम्पूणे सति अहनि पक्षदशवर्षप्रादुर्भावप्रथमदिवसे त्वो न प्रध्यामि यदि हताशनं प्रवेक्ष्यामि ॥ २३-११॥ इति श्रीमहधरतीपविरचितार्या श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां द्वादशोत्तर Maren शततमः सर्गः ॥ ११२ ॥ तत इति । पादुके शिरसि कृत्वा शत्रुनयनागमूर्ध्नि निक्षिप्ते पादुके सादरमादाय स्वमूधि निधायेत्यर्थः ॥ १॥ मन्त्रपूजिताः अमोघ INकार्यविचारनैपुण्येन पूजिताः ॥२॥ मन्दाकिनी उदिस्येति शेषः ॥1॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy